________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मृतिरायुपस्यास्तसमयेन प्रयोजिता । विषाग्निशस्त्रपानीयगिरिपाताद्यपेक्षिणी
॥ ११०४॥ हरत्युच्छासनिःश्वासं, चेष्टां भाषां च चेतनाम् । क्षणेन देहिनामेषा, वीर्यमस्या वदन्त्यदः
।। ११०५ ॥ इयं न वीर्यवत्येका परिवारमपेक्षते । इन्द्रोपेन्द्रादयोऽप्यस्याः, कम्पन्ते नाममात्रतः ॥ ११०६ ॥ भार्यामायुर्नपस्यैषा, जीविकां स्थितिदायिनीम्। हत्वा स्वस्थानतोऽन्यत्र, जनान्नयति लीलया ॥ ११०७ ॥
अस्ति पापोदयो वत्स!, सेनानीर्मूलभूपतेः । तेनैषा खलता वत्स ! नियुक्ता भवचकके ।। ११०८ ॥ बाह्यं निमित्तमप्यस्या, विद्यते खलसंगमः । पापोदयोद्भवः सोऽपि, विज्ञेयः परमार्थतः ॥ ११०९ ।। शाठ्यपैशुन्यदौःशील्यमित्रद्रोहकृतघ्नताः । मर्मोद्घट्टनवैयात्यनैर्लज्ज्यमदमत्सरा:
॥ १११० ॥ गुरुविप्लवरोषाद्याः, खलतापरिचारकाः । एतद्युताऽङ्गिनां चेतो, मनातीयं स्ववीर्यतः (युग्मम्) ॥ ११११ ।। इयं पुण्योदयाख्येन, सेनान्या मूलभूपतेः । नियोजितं द्वितीयेन, हन्ति सौजन्यपूरुषम्
॥ १११२॥ गाम्भीर्यप्रश्रयस्थैर्यदाक्षिण्यादिपदातिभिः । युतं लोके च कुर्वाणं, सद्विश्रम्भसुखासिकाम् (युग्मम्) ॥ १११३ ॥ खादन्तो वर्गमात्मीयं, खलतानिहता जनाः । बध्नन्ति परनिन्दास्थि, गले नीचा शुनोऽपि हि || १११४॥ संतोषकृतवृत्तीनां, सतां प्रत्यर्थिन: खलाः । वानेयतृणवृत्तीनां, मृगाणामिव लुब्धकाः
॥१११५ ॥
૪૦૫
For Private And Personal Use Only