________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ १४ ॥
कामं केलिकलौ दृढाङ्गघटनानिष्पेषपीडोत्रसत्तिर्यग्मानकृतार्तनादवदिव प्रीणाति यूनां मनः
॥ १३॥ सव्याजवक्रितमनोहरकण्ठकाण्ड, स्थित्वा सखीजनसमक्षमलक्ष्यवृत्त्या । उल्लासितैकतरल सरोरुहाक्ष्या, क्षिप्त: सुधाधवलाविजयी कटाक्षः कम्रोन्नम्रास्यपद्मा व्यवहितवपुरासन्नरथ्याचरं मां, द्रष्टुं साकूतकौतूहलतरलचलल्लोचनोदञ्चितभूः । भूयो भूयः प्रकम्पाभरणरणझणत्कारिणीयं गवाक्षं, चक्रे कं कं न राकारजनिकरयुतोन्नालनीलाम्बुजं सा ॥१५॥ यन्मिथ्या हसति क्षणं क्षणमथोदनेक्षणं रोदिति, स्वैरं क्रोशति यत् क्षणं प्रलपति व्यर्थं क्षणं गायति । यच्चास्ते क्षणमुत्थिता क्षणमथो शेते क्षणं चास्थिरा, तद् वातूलतुलां भवानदय हे बालां बलानीतवान् ॥ १६॥ पीतं पीतमथो सितं सितमिति प्रागन्ववादीद्वचो, यो मे शिष्य इवाऽथवा शुक इव प्रेमप्रसन्नः प्रियः । सख्यः सोऽन्य इव क्षणक्षयितया स्नेहस्य यन्मय्यभूत्तयुक्तं कतमोऽयमत्र तु विधिः सैवेत्थमस्मीह यत् विनीतः कान्तो मे प्रियसहचरी वक्ति च शठं, भृशं रम्यो मानः स्फुटचटुहठालिङ्गनघनः । निकामं कामोऽपि प्रहरति तदित्थं किमिह मे, विधेयं चिन्तेयं भ्रमयति मनो मोहयति च वाचो वैदग्ध्यदिग्धाः स्मितशुचिवदनं साचिसञ्चारिचक्षुः, सुन्यस्त: केशहस्तोऽलिकमलकचितो बन्धुरो नीविबन्धः ।
॥ १७॥
।। १८॥
co
For Private And Personal Use Only