________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
उत्फुल्लद्गण्डपाली विपुलपरिलसत् पाण्डिमाडम्बरेण, क्षिप्तेन्दो कान्तमद्धाऽभिसर सरभसं किं तवेन्दूदयेन संरम्भोद्भ्रमितभ्रुवा रणरणत् काञ्च्या कचाऽऽकर्षणात्, क्षिप्त्वाऽधः प्रियया रहस्यतिदृढं बध्वा च हारस्रजा । कोपाकम्पबलस्खलन्मृदुपदं यातासि तस्या गृहानित्युक्त्वा चरणेन निर्दयमयं कश्चित् कृती ताड्यते अयि ! तरुणि मयि भ्रूविभ्रमादभूशोभभ्रुकुटिलतलभालभ्राजि कोपक्रमेषु । तव वचनकरोऽपि व्यर्थयन्नो मदर्थं, कुसुमधनुरधिज्यं कार्मुकं नैव धत्ते
Acharya Shri Kailassagarsuri Gyanmandir
लब्धव्या मणिमालिकेति पणिते दन्तच्छदादिग्रहे, कान्ते द्यूतजिते रदैः सपदि तां कण्ठे हठात् कुर्वति । सेर्ष्याऽमर्षससीत्कृतार्द्धरुदिताक्रोशस्मिताङ्कं रतौ, लोलाक्ष्याः किलकिञ्चितं रतिपतेराहूतिमन्त्रायते गाढान्तर्वासनातोऽजनि सुभग ममाऽपि प्रियाद्वैतमेवं, तन्मात्रेऽत्र त्रपाऽभूदिति हसितमृदुदीर्यते ते स्वनाम्नः । सान्तः संरुद्धमन्युर्मनसिजविजयोद्घोषणामञ्जुकूजत्-, संयम्य सम्यक् चरणतलहतं मामशोकं चकार चरणपतितं प्रत्याख्याय प्रियं प्रियवादिनीमपि मम गिरं धूत्वा भूत्वाऽभिमानधना सखि । विरहदहनोद्धूमज्वालातुलैस्तनुतापिभिः, सरलतरल श्वासैर्मिथ्याऽधुना परिखिद्यसे भुग्नस्फुटरक्तगण्डफलकं प्रस्यन्दि दन्तच्छदं लोलल्लोहितचक्षुरुद्गिरदिव प्रौढानुरागं हृदः ।
૧૦૧
For Private And Personal Use Only
॥ ७९ ॥
॥ ८० ॥
11 68 11
॥ ८२ ॥
॥ ८३ ॥
॥ ८४ ॥