SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दन्तच्छदद्वयमुदीक्ष्य नितम्बिनीनां पीयूषयूषमयमेव हि मेति मंस्थाः । किम्पाकजं द्विदलतां फलमाप्य किन्तु सङ्क्रान्तमत्र शमजीवितहारि विद्धि ॥ १७॥ दन्तवर्णनम् (प्रहर्षिणी) चन्द्रस्य श्रयति कलातुलामलोलां लोलाक्ष्याः दशनततिः सुधानुविधा। एवं ते हृदि दधतः शिवं यियासो३षा किं स्खलनकृते वृत्तिर्भवित्री ? ॥ १८ ॥ साम्यं ते सुतनु ! भजेत् तदा रदानामुद्गच्छेद् यदि शिखरालिकात्र शाणे । तुष्टूषोरिति सुकृताङ्गयष्टिभेदे जायन्ते क्रकचमुखोपमा न कि ते ? ॥ १९ ॥ मुखवर्णनम् (वंशस्थ) श्रियो निधिः श्राग् विधिना दधे स्त्रियां मुखच्छलात् किं कनकाम्बुजं निजम् । इति स्मरन् न स्मरसि स्मरातुर! प्रलोललालावलिपिच्छिलं तकत् ॥ २० ॥ शशाङ्कबिम्बप्रतिबिम्बडम्बरं नतध्रुवो बिभ्रददभ्रविभ्रमम् । स्तुवन्मुखं दुर्गतिदुर्गसागरं स्वसम्मुखीनं किमु नेक्षसे सखे !॥ २१ ॥ कण्ठवर्णनम् (द्रुतविलम्बित) सरलताकलितां गलकन्दली मृगदृशां मुदमैक्ष्य मुधागमः । अवितथां खलु तां गरकन्दली विबुध ! विद्धि सुबुद्धिविरोधिनीम्।। २२ ।। २०3 For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy