________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दन्तच्छदद्वयमुदीक्ष्य नितम्बिनीनां पीयूषयूषमयमेव हि मेति मंस्थाः । किम्पाकजं द्विदलतां फलमाप्य किन्तु सङ्क्रान्तमत्र शमजीवितहारि विद्धि
॥ १७॥ दन्तवर्णनम् (प्रहर्षिणी) चन्द्रस्य श्रयति कलातुलामलोलां लोलाक्ष्याः दशनततिः सुधानुविधा। एवं ते हृदि दधतः शिवं यियासो३षा किं स्खलनकृते वृत्तिर्भवित्री ?
॥ १८ ॥ साम्यं ते सुतनु ! भजेत् तदा रदानामुद्गच्छेद् यदि शिखरालिकात्र शाणे । तुष्टूषोरिति सुकृताङ्गयष्टिभेदे जायन्ते क्रकचमुखोपमा न कि ते ?
॥ १९ ॥ मुखवर्णनम् (वंशस्थ) श्रियो निधिः श्राग् विधिना दधे स्त्रियां मुखच्छलात् किं कनकाम्बुजं निजम् । इति स्मरन् न स्मरसि स्मरातुर! प्रलोललालावलिपिच्छिलं तकत्
॥ २० ॥ शशाङ्कबिम्बप्रतिबिम्बडम्बरं नतध्रुवो बिभ्रददभ्रविभ्रमम् । स्तुवन्मुखं दुर्गतिदुर्गसागरं स्वसम्मुखीनं किमु नेक्षसे सखे !॥ २१ ॥
कण्ठवर्णनम् (द्रुतविलम्बित) सरलताकलितां गलकन्दली मृगदृशां मुदमैक्ष्य मुधागमः । अवितथां खलु तां गरकन्दली विबुध ! विद्धि सुबुद्धिविरोधिनीम्।। २२ ।।
२०3
For Private And Personal Use Only