________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
निगरणे किमु हारिणि हारिणि स्वयमुपैषि निवेश्य दृशौ स्त्रियः । नरकपालकपाशमलं गले निपतितं न न पश्यसि रे ! स्वके ॥ २३ ॥
भुजवर्णनम् (उपजाति) गाङ्गेयगौराङ्गि! भुजानुषङ्गमङ्गी तवाङ्गीकुरुतेतरां यः । समूलमुन्मूलित एव तस्य पुण्यद्रुमोऽह:करिणा करेण ॥२४॥ मृणालिनीबालमृणाललीलं बालाभुजं मा भजताऽङ्गभाजः ! । यियासतां निर्वृतिपत्तने वो विघ्नाय तं वित्थ भुजङ्गमेव ॥२५ ।।
करवर्णनम् -- (शार्दूलविक्रीडित) भामिन्या भुजशाखयोः परिलसत्पाणिद्वयव्याजतः सङ्क्रान्तौ किमु पारिजातकतरोरेतौ नवौ पल्लवौ। इत्थं भ्रान्तिमतो भविष्यत इमौ संसारकारागृहे क्षिप्तस्याऽऽशु तवासुभूतसुकृतध्वंसाद् महापल्लवौ
॥ २६॥ कामिन्याः करपल्लवं स्वजयिनं सम्भाव्य शोभाद्भुतं युक्तं कोकनदं नवाम्बुनि तपस्तप्तुं स्थितं सम्प्रति । भ्रान्तस्येति तदङ्गसङ्गमवशादेवाप्तरागस्य ते किं नो भावि भवाम्बुराशिभुवनस्याभ्यन्तरे मज्जनम् ॥२७॥
नखवर्णनम् (इन्द्रवज्रा-उपजाति) नार्या:कराम्भोजयुगे विभान्ति कामाङ्कुशाः किंशुकशोणभासः । मैवं धियं धेहि शुभेभशुम्भे कामाङ्कुशांस्तांस्तु विदांकुरु त्वम् ।। २८ ॥
चेत्पल्लवा जाग्रति पल्लवेषु तन्व्यास्तदा हस्तनखोपमाः स्युः । इति स्तुवानस्य वृषाख्यवृक्षो न पल्लवैः पल्लविता सखे ! ते ॥ २९ ।।
स्तनवर्णनम् - (द्रुतविलम्बित) रमणि ! काञ्चनको यदि मन्दरौ हृदिजयोर्भजतस्तव तां तदा । इति विमर्शपरा: परितो व्यधुः स्वशमसौधधराधरपातनम् ॥ ३० ॥
૨૦૪
For Private And Personal Use Only