________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
समाराधितमव्यक्त-तयाऽपि चरणं शुचि । भवेदनन्तफलद-मिव सम्प्रतिभूपतेः निःसीमलोभपाथोधि-सेतुं सन्तोषमाचरेत् । यस्माद् भवेदसन्तोषी दुःखी सुभूमचक्रिवत् जगति दुर्गतिमूलनिबन्धनं, जिनवरैर्निरधारि परिग्रहः । तदभिघातनिमित्तमलोभतां, कपिलसाधुवदाश्रय सज्जन ! ॥ ५९ ॥
तृष्णापरम्परामद्य - पानव्यग्रमतिर्जनः । मुञ्छणश्रेष्ठिवद् घोरां पृथ्वीं तमतमां व्रजेत्
अतिलोभं वितन्वानो नरो नरकमाप्नुयात् । अवाप्याकालमरणं सागरे सागरो यथा न स्याद् धर्माय योग्योऽतिलोभाकुलितमानसः । हितैषी तं त्यजेत्तेनान्यथा दुःखी कपिर्यथा लोभं त्यजेदमर्यादं तन्मर्यादां विवेकवान् । कुर्याद् येनातिलोभेन सिद्धिरन्धकतां गता सुखार्थी वितिं कुर्यालाभाल्लोभो यदेधते । लोभी च शङ्खधमकवन्मूलमपि हारयेत् साधूनां दर्शनं बोधि-बीजलाभाय निर्मितम् । भवेन्नन्दनयुग्मस्य यथा भृगुपुरोधसः रूपयौवनवामाक्षी - भोगस्वजनसंपदः । गणयेत्तृणवत् प्राणी जम्बूस्वामीव धर्मधीः संसारसुखगृध्नुः सन् न कुर्याद् धर्ममार्हतम् । दुःखं मधुलवाऽऽकाङ्गी प्राणीव लभते हि सः धर्मार्थोपार्जनं प्राज्ञो यथावसरमाचरेत् । कृषीवल इव स्वीयं हारयेन्त्र द्वयं परम्
૧૨૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
1146 11
॥ ५८ ॥
॥ ६० ॥
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
।। ६५ ।।
॥ ६६ ॥
॥ ६७ ॥
॥ ६८ ॥