________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ६९॥
॥ ७० ॥
॥ ७१ ॥
॥७२॥
॥ ७३ ॥
॥ ७४ ॥
त्राताऽत्र न परत्रापि सुतादिरपि पिण्डदः । विना धर्म यथा तातं प्रत्यभून महेश्वरः ललिताङ्ग इव ज्ञात्वा विधं (घ) वैषयिकं सुखम् । न पुनः स्पृहयेच्छुद्ध-बुद्धिरात्महितार्थिक: अभुञ्जानोऽपि भोगादीन् प्राणी दुर्ध्यानयोगतः । अधोगति व्रजेत् कोप-वान् राजगृहभिक्षुवत् धर्ममाराधयेद् बुद्ध्या संसारविमुखो बुधः । स्वजनैरननुज्ञातोऽप्यत्राऽभयकुमारवत् सद्गति लभते निन्दन् स्वकृतं दुष्कृतं सुधीः । मृगावती यथाऽवाप परमानन्दसम्पदम् नीचजाति व्रजेज्जन्तुर्मतार्य इव निश्चितम् । तन्वानो जात्यहङ्कारं दुरायतिनिबन्धनम् संसारापारकूपारेऽध्ययनस्मयमाचरन् । प्राणी परिभ्रमत्येव भृशं भुवनभानुवत् गुणश्रवणमात्रेण निरीहाणां महात्मनाम् । बोधं लभन्ते सुलभ-बोधिनः सार्थवाहवत् अपि यत्लशतै ति क्षयं कर्म निकाचितम् । यथा श्रेणिकभूपेन नरकायुरुपार्जितम् हिंसा परस्य जीवस्य मनसाऽपि विचिन्तयन् । निहन्यते स दैवेनाऽकस्मादपि शृगालवत् हिंसा हि नरकद्वार दीपिका निर्मिता सती । सुताद्यर्थेऽपि देव्यग्रे छागहिंसकविप्रवत् स्वयमेवाप्नुयाद् दुःखं परद्रोहनिविष्टधीः । 'धर्मे जय' इति ख्यातुरिव द्वेषी द्विजन्मनः
॥ ७५ ।।
।। ७६ ॥
॥ ७७ ।।
॥७८ ॥
॥ ७९ ॥
॥ ८० ॥
૧૮૬
For Private And Personal Use Only