________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८२ ||
॥ ८३ ॥
॥८४ ॥
हासे वाचि निरीक्षणेऽपि सरसे लीलायिते वा मनो मा धेहि प्रसभं निराकुरुतरां यान्तं कदाचिद्यदि । भूमिः कैतवकर्मणो धनमनु प्रेमोपपत्तिः स्थिरा मत्तत्वैकजनिर्विना मदिरया वेश्या न वश्या नृणाम् वित्तं वीक्ष्यैव हासो बहुविधविनयो वञ्चनायोपयुक्तो मोहस्यैवोपपत्त्यै दृढमृदुलभुजाश्लेषशिक्षोपदेशः । शील_शाय पुंसां रतविधिषु गलव्रीडितं कैतवेन प्रायो मूस्मिरातौं मनसि च कठिने मूर्च्छनायेतरस्य छने ये कामयन्ते मलकुलजनुषः पापधीदत्तचित्ताश्चौयापायाप्तवित्ता अपि जडमतयोऽहंकृताः पण्डकाश्च । सेव्याः सख्यो हि यासां किल धनविरहे वारणीया जनन्या धर्मो यासां निजोऽयं कथमिह रमते वंशजः पुण्यजन्मा द्यूते वेश्यासु मद्ये नयत यदि सुखं वाञ्छसि भ्रातरेकं वित्ताधीनस्त्रिवर्गो भवति न तदिहाधीनचित्ते कदाचित् । चौर्यस्यैकास्पदं तत्रितयमपि मृषावादशब्दाभिधानं बन्धुद्रोहैकसीमा विविधनयकथाद्वेषिणी पद्धतिः सा यागे सौरभनिर्भरः परपुरप्रोषे वला भूभुजामाकाशेति ततः परं च मरुता धूमः श्रिया भुज्यते । माने प्रेयसि संमुखे सुवदनानेबाम्बु धत्ते श्रियं किं वा बाष्पविनिर्गमोऽतिमधुरः स्यादृन्निजामध्वरे (?) चन्द्रः पूर्णकल: फणी कृतफणः शाखी प्रसूनाञ्चितः शूरः संगरसंमुखोऽध्वरमुखे विप्रः पुरः पूजितः । शुश्रूषाकृतगौरवोऽपि कथको वाजी तु पर्याणितो निद्राणो गजनायको बहुरसः प्रेक्षावतां जायते
॥ ८५ ॥
॥ ८६ ।।
॥ ८७॥
४८
For Private And Personal Use Only