________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बुद्धेः फलं तत्त्वविचारणं च, देहस्य सारं व्रतधारणं च । अर्थस्य सारं किल पात्रदानं, वाचः फलं प्रीतिकरं नराणाम् ॥ १२९ ॥
पूर्वमुनिपतिविरचिताः ॥ धर्मोपदेशश्लोकाः ॥
धर्मद्रङ्गद्वारभूतं सम्यक्त्वं लभते गृही । धनसार्थेशवद् दानात् तीर्थकृत्कर्म चार्जयेत्
Acharya Shri Kailassagarsuri Gyanmandir
दत्तं दानं सुपात्रेषु बहुमानपुरस्सरम् । भवेदनन्तफलदं निर्णयाच्छालिभद्रवत् पात्रदानमसमानहर्षतो यद्वितीर्णमपरत्र लभ्यते । तन्त्र चित्रकरमत्र यल्ललौ मूलदेवनृपतिश्च तत्फलम् समये सत्यपि प्राणी सुपात्रं पोषयन् सुखी । अपोषयंश्च दुःखी स्याद् यथा तद्धन निर्द्धनौ
यो व्ययाद्यैः सार्थक्यमर्थोऽनर्थकरो यतः । तनयानामिव क्ष्मापामात्य श्रेष्ठिपुरोधसाम् दानं दद्याद् यथाशक्ति निःश्रेयसनिबन्धनम् । सुपात्रेषु गृही श्रीमान् श्रेयांस इव सिद्धये लक्ष्म्याः सारमसारायाः सुधीर्दानं समुद्धरेत् । कृपणत्वं परित्यज्याऽन्यथा सङ्कलवद् भवेत् वल्लभं सर्वदानेभ्यो ऽभयदानं शरीरिणाम् । चौरस्येव ततस्तस्मिन् यतनीयं हितैषिभिः
૧૦૦
For Private And Personal Use Only
॥ १ ॥
॥ २ ॥
|| 3 ||
॥ ४ ॥
114 11
॥ ६ ॥
॥७ ॥
॥ ८ ॥