________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वालि शंवालि शंसेति विधुन्तुद विधुन्तुद । अहिते निहितेऽमुष्मिन्सुखिनः सखि नात्र के अशोकशाली सखि ते माधवोऽस्तु मुद्दे दृशोः । स वेद शोकतामेति न ते शापाद्भयं मम कान्तारभितमाचक्षे वसन्तं सर्वतोऽपि तम् । अन्यकान्तोपभोगं तत्कृतमाच्छ सतीह किम्
यः कामः किल पञ्चकौसुमशरस्तस्याप्यमी साम्प्रतम् नाराचा निशितास्तुदन्ति सविषा यन्मां परार्द्धाधिकाः । वामो दक्षिणमारुतो मलयजो लेपोऽग्रिरेतद्गिरा विश्वामित्रमयेऽपिकं द्विजमिदं कर्तारमालिस्तु हि विरहो दधाति तेऽखिलं तदिदं किं पतति प्रकुप्यसि । न निरागसि किं कदते पतनं चापि विरूप्यता ताप्यते
पत्रं पतिं नय ममालि गिरेति वा मे,
धाता न मामिति निहन्ति भवद्वियोगे । त्वां प्राणनाथमनिशं हृदि भावयन्ती प्राणप्रयाणसमयेऽपि भवद्भवामि
Acharya Shri Kailassagarsuri Gyanmandir
૨૧૫
For Private And Personal Use Only
॥ ६१ ॥
॥ ६२ ॥
॥ ६३ ॥
॥ ६४ ॥
॥ ६६ ॥
प्राणैर्विना नो वरिवत्ति देहः प्राणा विना त्वां क्षणमक्षमा मे । त्वं च प्रवत्स्यन्नसि जीवितेश ! माभूदमीषां खलु सार्थभङ्गः ॥ ६७ ॥ न जीवितायां मयि ते वियोगे कान्तापराधो भवता विभाव्यः । प्राणाधिकास्त्वं हृदयं न मे यद्यपि क्षणं मुञ्चसि किं करोमि ॥ ६८ ॥ निद्रा महाकैतविनी यतो मां मदेकदुःखाश्च सखीविहाय । पति प्रवासे भजते तमद्य कान्तः कुतो जाग्रदुपेक्षते माम् ॥ ६९ ॥ यन्मया क्षणमुपेतनिद्रया प्रातरद्य सखि ! ते श्रुतं मुखात् । स्वं परार्द्धगुणमेत्य याचिता देहि देहि तदहो तदेव मे
॥ ७० ॥
॥ ६५ ॥