SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org वालि शंवालि शंसेति विधुन्तुद विधुन्तुद । अहिते निहितेऽमुष्मिन्सुखिनः सखि नात्र के अशोकशाली सखि ते माधवोऽस्तु मुद्दे दृशोः । स वेद शोकतामेति न ते शापाद्भयं मम कान्तारभितमाचक्षे वसन्तं सर्वतोऽपि तम् । अन्यकान्तोपभोगं तत्कृतमाच्छ सतीह किम् यः कामः किल पञ्चकौसुमशरस्तस्याप्यमी साम्प्रतम् नाराचा निशितास्तुदन्ति सविषा यन्मां परार्द्धाधिकाः । वामो दक्षिणमारुतो मलयजो लेपोऽग्रिरेतद्गिरा विश्वामित्रमयेऽपिकं द्विजमिदं कर्तारमालिस्तु हि विरहो दधाति तेऽखिलं तदिदं किं पतति प्रकुप्यसि । न निरागसि किं कदते पतनं चापि विरूप्यता ताप्यते पत्रं पतिं नय ममालि गिरेति वा मे, धाता न मामिति निहन्ति भवद्वियोगे । त्वां प्राणनाथमनिशं हृदि भावयन्ती प्राणप्रयाणसमयेऽपि भवद्भवामि Acharya Shri Kailassagarsuri Gyanmandir ૨૧૫ For Private And Personal Use Only ॥ ६१ ॥ ॥ ६२ ॥ ॥ ६३ ॥ ॥ ६४ ॥ ॥ ६६ ॥ प्राणैर्विना नो वरिवत्ति देहः प्राणा विना त्वां क्षणमक्षमा मे । त्वं च प्रवत्स्यन्नसि जीवितेश ! माभूदमीषां खलु सार्थभङ्गः ॥ ६७ ॥ न जीवितायां मयि ते वियोगे कान्तापराधो भवता विभाव्यः । प्राणाधिकास्त्वं हृदयं न मे यद्यपि क्षणं मुञ्चसि किं करोमि ॥ ६८ ॥ निद्रा महाकैतविनी यतो मां मदेकदुःखाश्च सखीविहाय । पति प्रवासे भजते तमद्य कान्तः कुतो जाग्रदुपेक्षते माम् ॥ ६९ ॥ यन्मया क्षणमुपेतनिद्रया प्रातरद्य सखि ! ते श्रुतं मुखात् । स्वं परार्द्धगुणमेत्य याचिता देहि देहि तदहो तदेव मे ॥ ७० ॥ ॥ ६५ ॥
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy