________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ८
॥
॥ ९ ॥
॥ १० ॥
॥ ११ ॥
॥ १२॥
भाग्यं पङ्कपमं पुंसां, व्यवसायोऽन्धसन्निभः । यथा सिद्धिस्तयोर्योगे, तथा ज्ञानचरित्रयोः खड्गखेटकवद् ज्ञान-चारित्रद्वितयं वहन् । वीरो दर्शनसन्नाहः, कले: पारं प्रयाति वै नयतोऽभीप्सितं स्थानं, प्राणिनं सत्तप:शमौ । समं निश्चलविस्तारौ, पक्षाविव विहङ्गमम् युक्तौ धूर्याविवोत्सर्गा-पवादौ वृषभावुभौ । शीलाङ्गरथमारूढं, क्षणात् प्रापयतः शिवम् निश्चयव्यवहारौ द्वौ, सूर्याचन्द्रमसाविव। इहामुत्र दिवारात्रौ, सदोद्योताय जाग्रतः अन्तस्तत्त्वं मनःशुद्धिः, बहिस्तत्त्वं च संयमः । कैवल्यं द्वयसंयोगे, तस्माद् द्वितयभाग् भव नैकचको रथो याति, नैकपक्षो विहङ्गमः । नैवमेकान्तमार्गस्थो, नरो निर्वाणमृच्छति दशकान्तनवास्तित्व-न्यायादेकान्तमप्यहो । अनेकान्तसमुद्रेऽस्ति, प्रलीनं सिन्धुपूरवत् एकान्ते तु न लीयन्ते, तुच्छेऽनेकान्तसम्पदः । न दद्धिगृहे मान्ति, सार्वभौमसमृद्धयः एकान्ताभासो यः क्वापि, सोऽनेकान्तप्रसत्तिजः । वर्तितैलादिसामग्री-जन्मानं पश्य दीपकम् सत्त्वासत्त्वनित्यानित्य-धर्माधर्मादयो गुणाः । एवं द्वये द्वये श्लिष्टाः, सतां सिद्धिप्रदर्शिनः तदेकान्तग्रहावेश-मष्टधीगुणमन्त्रतः । मुक्त्वा यतध्वं तत्त्वाय, सिद्धये यदि कामना
॥ १३ ॥
॥१४॥
॥ १५ ॥
॥ १६॥
॥ १७ ॥
॥ १८ ॥
૨૮૦
For Private And Personal Use Only