SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥६ ॥ ॥ ७ ॥ ॥ ८ ॥ ॥ १० ॥ ॥ ११॥ वासोऽशुभं न वा मेऽस्ति, नेच्छेत् तत्साध्वसाधु वा। लाभालाभविचित्रत्वं, जानन्नाग्न्येव विप्लुतः गच्छंस्तिष्ठन्निषण्णो वा, नारतिप्रवणो भवेत् । धर्मारामरतो नित्यं, स्वस्थचेता भवेन्मुनिः सङ्गपङ्कसुदुर्बाधाः, स्त्रियो मोक्षपथार्गलाः । चिन्तिता धर्मनाशाय, यतोऽतस्ता न चिन्तयेत् ग्रामाद्यनियतस्थायी, सदा वाऽनियतालयः । विविधाभिग्रहैर्युक्तश्चर्यामेकोऽप्यधिश्रयेत् श्मशानादिनिषद्यासु, स्त्र्यादिकण्टकवजिते। उपसर्गाननिष्टेष्टानेकोऽभीरस्पृहः क्षमेत् शुभाशुभासु शय्यासु, सुखदुःखे समुत्थिते । सहेत सङ्गं नेयाच्च, श्वस्त्याज्येति च भावयेत् नाक्रुष्टो मुनिराकोशेत्, साम्याद् ज्ञानाद्यवर्जकः। अपेक्षेतोपकारित्वं, न तु द्वेषं कदाचन हतः सहेतैव मुनिः, प्रतिहन्यान्न साम्यवित् । जीवानाशात् क्षमायोगाद्, गुणाप्तेः क्रोधदोषतः परदत्तोपजीवित्वाद्, यतीनां नास्त्ययाचितम् । यतोऽतो याचनादु:खं, क्षाम्येन्नेच्छेदगारिताम् परकीयं परार्थं च, लभ्येतान्नादि नैव वा। लब्धे न माद्येन्निन्देवा, स्वपरान्नाप्यलाभतः नोद्विजेद् रोगसम्प्राप्तौ, न चाभीप्सेच्चिकित्सितम्। विषहेत तथाऽदीनः, श्रामण्यमनुपालयेत् अभूताल्पाणुचेलत्वे, कादाचित्कं तृणादिषु । तत्संस्पर्शोद्भवं दु:खं, सहेन्नेच्छेच्च तान् मृदून् ॥१२॥ ॥ १३ ॥ ॥ १४॥ ॥ १५ ॥ ॥ १६ ॥ ॥ १७ ॥ For Private And Personal Use Only
SR No.020962
Book TitleShastra Sandeshmala Part 21
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh Mala
Publication Year2009
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy