________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
|| ३९२ ॥
।। ३९३ ॥
।। ३९४ ॥
॥ ३९५ ॥
॥ ३९६ ॥
॥ ३९७ ॥
एकस्य कस्य संवित्तावित्यादि गदितं कथम् । ज्ञानं न वा प्रमाभावो मानमेतत्कथं मतम् प्रमाभावोऽथ विज्ञानं प्रत्यक्षं हन्त तत्तथा । तेनैव वस्तु तद्ग्राह्यं प्रमेयाभावरूपकम् एकवस्तुविनाशे हि सर्वस्यान्यस्य सम्भवः । किं नानुषज्यतेऽन्योन्याभावे हन्त समाश्रिते शिरसोऽवयवा भिन्ना वृद्धिकाठिन्यवर्जिताः । अन्योन्याभाव एवायं किं मुधा भेदकल्पना प्रमाणविषयो वस्तु पर्यायो नयगोचरः । कुनयोऽविषयो ज्ञेयः पर्यायो न ह्यगोचर: विभिन्ननयसमारूढवादिनां हि परस्परम् । विरुद्धव्याप्तताहेतोरन्वयासिद्धिरेव च एकनयसमारूढवादिना तुल्यबुद्धितः । प्रमाभास: प्रमाणत्वमियत्ति भ्रान्ततावशात् प्रमाणाभाससंसाध्यां सिद्धिमिच्छत्रयो मतः । विपक्षक्षेपकृज्ज्ञेयः कुनयस्तु विपश्चिता स्थूलं वस्तु समाश्रित्य व्यवहारानुपाति यत् । प्रमाणयन्ति चान्योन्यं नानानयसमाश्रिताः प्रमाणवादिनां तस्माद्वाद एव विचारणा । साधनाभासमन्यैस्तु वादिभिरभियुज्यते तेनावधीरणाप्यत्र महता लक्ष्मशासने । परपक्षनिरासो हि साधनाभासतोऽप्यसौ मिथ्यात्वध्वान्तभास्वन्तो जैनास्सन्ति महाधियः । यानाश्रित्य वयं पादरेणुतुल्या न जातुचित्
॥ ३९८ ॥
॥ ३९९ ॥
॥ ४०० ॥
॥ ४०१ ॥
॥ ४०२ ॥
॥ ४०३।।
3७८
For Private And Personal Use Only