________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
को वा ज्ञाने समुत्पन्ने पश्चाच्छक्तिं व्यवस्यति । किन्तु तत्र स्थिताप्येषा निमित्तात्सम्प्रतीयते तस्मादर्थक्रियाज्ञानमन्यद्वा समपेक्षते । निश्चयायैव नो तस्या आधानाय विषादिवत् शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः । वदता परतो हन्त त्वयैव ह्युपपादितम् अनपेक्षत्वमेवैकमप्रामाण्यनिबन्धनम् । इत्यादि वदतां नैव मुखभङ्गादिसम्भव: आत्मलाभे हि भावानां कारणापेक्षिता भवेत् । लब्धात्मनां स्वकार्येषु प्रवृत्तिः स्वयमेव तु अन्यत्र युज्यते चैतन्न ज्ञाने क्षणनाशिनि । नाशादुत्तरकालं हि तस्य वृत्तिः कथं भवेत् कारणेषु गुणज्ञानं नापेक्ष्येतानवस्थितेः । एकत्र दृष्टसंवादे शुद्धिः किं नानुमीयते संवादेनापि संवादो नैव मृग्यो न तद्यतः । अर्थक्रियाभिनिर्वृत्तेः साशङ्का न तदर्थिनः आशङ्कयेत हि यो मोहादजातमपि बाधकम् । भवतेत्यादि गदितं तत एव प्रशस्यते
अप्रामाण्यं स्वतो नेति प्रामाण्यं स्वत इष्यते । को विशेषस्त्वया दृष्टो नानवस्था तवापि किम् परायत्तेपि चैतस्मिन्नानवस्था प्रसज्यते । प्रमाणाधीनमेतद्धि स्वतस्तच्च व्यवस्थितम् तत्रापि त्वपवादस्य स्यादपेक्षा पुनः क्वचित् । जाताशङ्कस्य पूर्वेण साप्यल्पेन निवर्त्तते
392
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ २०० ॥
॥ २०१ ॥
॥ २०२ ॥
॥ २०३ ॥
॥ २०४ ॥
॥। २०५ ।।
॥ २०६ ॥
।। २०७ ।।
॥ २०८ ॥
॥ २०९ ॥
॥ २१० ॥
॥ २११ ॥