________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३६८ ॥
॥ ३६९ ॥
॥ ३७०॥
।। ३७१ ॥
।। ३७२ ॥
।। ३७३ ॥
तादात्म्यं न च भेदेन कार्यता न सहोद्भवात् । द्रव्ययोरेव संयोगः समवायो नानवस्थितेः अभेदे शक्तिमानेव प्रत्यक्षेण स निश्चितः । भेदाभेदेपि ते दोषा न चास्मास्वपि तत्समम् पिण्डदानक्रिया यस्मादनिष्टा जैनवादिनाम् । शक्ते: पिण्डे कथं तृप्ति लभन्ते पितरस्तव यवैज़हितिलैर्माषैरद्भिर्मूलफलेन वा । दत्तेन मासं तृप्यन्ते पितरो विधिवन्नृणाम् इत्यादि गदितं यस्मादानर्थक्यं प्रपद्यते। प्रत्यक्षाधिगते शक्ते कार्थापत्तिरिहापरा सत्यं श्रोत्रादयो नाक्षाः शब्दज्ञानं न सर्वदा । निमित्तान्तरसापेक्षा कार्यात्तेषामतो गति: गन्तुः शक्तिर्न काप्यन्या पुरस्तादुपपादितम् । नानुमापूर्विका तस्मादापत्तिरिहोचिता पीनत्वं भोजने दृष्टं तदभावे न जातुचित् । दिवाभोजनवैकल्ये पीनोयं रात्रिभुक्तिमान् दिवा न भुङ्क्त इत्यत्र रागिणो वचनं प्रमा । केनेष्टा भवता हन्त वेदे तद्वन्न किं मतम् उपमायाः प्रमाणत्वे त्वर्थापत्तेर्निवारिते । तत्पूविके कथं स्यातामर्थापत्ती ततो ननु प्रत्यक्षादिधियां ग्राह्ये भावे तद्ग्रहशक्तिता। संख्यातिरेकिणी तस्याः षट्प्रकारा मुधोदिता शब्दादर्थप्रतीतौ च काऽपरा शक्तिरिष्यते । अभावोपि प्रमा नेति तत्पूर्वापि ततो न सा
॥ ३७४ ॥
॥ ३७५ ॥
॥ ३७६ ॥
।। ३७७॥
।। ३७८ ॥
॥ ३७९ ॥
305
For Private And Personal Use Only