________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सप्ततत्त्वाम्बुजवनी - सप्तसप्तिविभानिभा । सप्ताक्षरी तृतीयेयं, सप्तावनितमो ह्रियात् चतुर्थः प्रकाशः । न खण्ड्यते कुपाखण्डैः, न त्रिदण्ड्या विडम्ब्यते । न दण्ड्यते चण्डिमाद्यैः, उपाध्यायं श्रयन् सुधीः मोमा श्रीही धृतिब्रायो, मोच्चलन्तु तदङ्गतः । उपास्ते य उपाध्यायं, सिद्धादेशो महानिति उदयो मूर्तिमान् सम्यग् - दृष्टीनामुत्सवो धियाम् । उत्तमानां य उत्साहः, उपाध्यायः स उच्यते वचो वपुर्वयो वक्षो, वर्जितं वधवार्त्तया । वशगं वेदविद्यानां, उपाध्यायमहेशितुः
ज्झाकारो वाचक श्लोक - भम्भाया व्यानशे दिशः । अनित्यैकान्तदृग्नित्यै-कान्तदृग्जयजन्मनः
या सप्तनयवैदग्घी, या परागमचातुरी । या द्वादशाङ्गी - सूत्रासिः, सोपाध्यायादृते कुत: ? 'णं' - कारोऽत्र दिशत्येवं, त्रिरेखोऽम्बरशेखरः । विनयश्रुतशीलाद्याः, महानन्दाय जाग्रति सप्तरज्जूर्ध्वलोकाऽध्वो- द्योतदीपमहोज्ज्वला । सप्ताक्षरी चतुर्थी मे, हियाद् व्यसनसप्तकम्
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमः प्रकाशः
न व्याधिर्न च दौविध्यं न वियोगः प्रियैः समम् । न दुर्भगत्वं नोद्वेगः, साधूपास्तिकृतां नृणाम् न चतुर्द्धा दुःखतमो, नराणामान्ध्यहेतवे । साधुध्यानाऽमृतरसा ऽञ्जनलिप्तमनोदृशाम्
૨૨
For Private And Personal Use Only
॥ ९ ॥
॥ १ ॥
॥ २ ॥
॥ ३ ॥
11 8 11
॥५॥
॥ ६ ॥
|| 19 11
112 11
॥ १ ॥
॥ २ ॥