________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
नाडी काचित्सुषुम्ना प्रसरति परितो लम्बिका बद्धमूला ब्रह्मस्थानेन्दुबिन्दुप्रसरणपदवी सर्पवकाष्टवका । तस्या वक्त्रे कथंचिद्दिशति यदि मरुत्तृप्तियोगो विनाशी तुष्टय शश्वद्यतोऽमी हिमकिरणसुधां नाद्रियन्ते मुनीन्द्राः ऊर्ध्वाधोरोधसिद्धश्वसनगतिवशाद्भिद्यमाना परान्तद्वारानीता मृतांशप्रशमितमरणत्रासनिःशङ्कचारः । जीवस्तस्माच्चिरायुर्भवति किल जनः पिण्डमेवेहमान: सिद्धीस्तास्ता दधानो गगनचरजना दृश्यतादिस्वरूपाः धात: के तेऽपराधाः कथय मतिमतामिन्द्रियाणाममीषां संसृज्यन्ते मुनीनामलमिह वपुषामूनि येषां बलेन । बद्धेव श्वाससिद्धे मनसि परिणते पञ्च नो वञ्चयित्वा सिद्धे साध्ये कथंचित्सपदि परतरं ब्रह्म शुद्धं प्रयान्ति चत्वारो योगभेदाद्विविधमिह मनो वायवः पञ्च पञ्च द्विष्वः (?) साध्ये समाधिस्त्रिविधमुपगतं ध्यानमेकः परात्मा । सिद्धावस्थाश्चतस्रोऽप्यवयवघटनाकीर्तितेहाष्टसंख्या योगारम्भेऽयमुक्तः परमपरिचयः संतताभ्याससाध्यः कामाक्षामेतरेषु ज्वलनकचलिते मानिता नकचक्रे कान्ता कान्तेक्षणश्रीसरभसलहरीमग्नशीलोरुशैले । संसारक्षरसिन्धौ प्रविशति पुरुषः किं न रत्नद्वयं चेद्गोष्ठी विद्वज्जनानां परिषदि नृपतेर्भीतसत्त्वोपकारः संसारस्यास्य मोके विधिरतिसुकरो वर्णितोऽयं विचारान्नात्रापेक्ष्याः सहाया धनमपि न हितं वाससां नापि चिन्ता । नाहारारम्भदम्भो वसतिरपि तथा नो न शय्योपतापः
पाल्याः पुत्रा न दारा मणिकनकमयैर्भूषणैर्नार्चनीयाः
w
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
॥ २२ ॥
॥ २३ ॥
॥ २४ ॥
॥ २५ ॥
॥ २६ ॥
11 219 11