________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९॥
॥६०॥
॥ ६१॥
॥६२॥
॥ ६३॥
लोकस्वभाव भावना वैशाखस्थानस्थितकटिस्थकरयुगनराकृतिर्लोकः । भवति द्रव्यैः पूर्णः, स्थित्युत्पत्तिव्ययाक्रान्तैः ऊर्ध्वतिर्यगधोभेदैः, स त्रेधा जगदे जिनैः । रुचकादष्टप्रदेशान्मेरुमध्यव्यवस्थितात् नवयोजनशत्यूर्ध्वमधोभागेऽपि सा तथा। एतत्प्रमाणकस्तिर्यग्लोकश्चित्रपदार्थभृत् ऊर्ध्वलोकस्तदुपरि, सप्तरज्जुप्रमाणकः । एतत्प्रमाणसंयुक्तश्चाधोलोकोऽपि कीर्तितः रत्नप्रभाप्रभृतयः, पृथिव्यः सप्त वेष्टिताः । घनोदधिधनवाततनुवातैस्तमोघनाः तृष्णाक्षुधावधाघातभेदनच्छेदनादिभिः । दुःखानि नारकास्तत्र, वेदयन्ते निरन्तरम् प्रथमा पृथिवी पिण्डे, योजनानां सहस्रकाः । अशीतिर्लक्षमेकं च, तत्रोपरि सहस्रकम् अधश्च मुक्त्वा पिण्डस्य, शेषस्याभ्यन्तरे पुनः । भवनाधिपदेवानां, भवनानि जगुर्जिनाः असुरा नागास्तडितः, सुपर्णा अग्नयोऽनिलाः । स्तनिताब्धिद्वीपदिशः, कुमारान्ता दशेति ते व्यवस्थिताः पुनः सर्वे, दक्षिणोत्तरयोर्दिशोः । तत्रासुराणां चमरो, दक्षिणावासिनां विभुः उदीच्यानां बलिनागकुमारादेर्यथाक्रमम् । धरणो भूतानन्दश्च, हरिर्हरिसहस्तथा
॥६४॥
॥६५॥
॥६६॥
॥ ६७॥
॥६८॥
॥ ६९॥
૨૪૦
For Private And Personal Use Only