________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सर्वंसहानां वर्धिष्णुरुपकारोऽपकारिषु । अनन्तं दावदातृभ्यः फलन्ति क्षेत्रभूमयः
अहो कस्यापि शब्दोऽपि कुटिलानां भयङ्करः । ध्वनिभिः शिखिनां नागाः पलायन्ते दिशोदिशम् दुःसङ्गेनापि नापैति सतां स्वाभाविको गुणः । विषेण सह वास्तव्यो जीवातुः फणिनो मणिः नोन्मूलयति मालिन्यं सद्गुणोप्यात्मजः पितुः । पङ्केरुहेण पङ्कस्य कालिमा किं विलुप्यते सूर्याचन्द्रमसोः केन राहुराहूयते भृशम् । प्रभुभ्यामपि नैताभ्यां क्षेत्रमस्मै यदर्पितम् एकतानं मनः पापे नीचानामचिराद् भवेत् । ध्यानकोट्यो बकोटस्य यान्ति जन्तुजिघांसया आत्मानुपदिकं लोकं कुर्यान्मूर्खोऽपि कश्चन । आत्मानमनु लोहानि भ्रमयेद् भ्रमकोपलः मूर्खस्य मुखमीक्षन्ते क्वापि कार्ये विचक्षणाः । विना निकषपाषाणं को वेत्ति स्वर्णवर्णिकाम् धैर्यप्रौढिर्दृढस्याऽपि विपद्याऽऽशु विपद्यते । अयःपिण्डोऽपि चण्डाग्नौ निमग्नो द्रवति द्रुतम् कृत्वा स्थूलस्तपस्तीर्थे क्रोधपङ्के निमज्जति । मङ्क्त्वाऽम्भसि गजो गात्रमुद्भूलयति धूलिभि: विभवे विभवभ्रंशे सैव मुद्रा महात्मनाम् । अब्धौ सुरात्तसारेऽपि न मर्यादाविपर्ययः यः प्रमाणीकृतः सद्भिस्तस्याऽन्यत् किं विचार्यते । अतुलेन तुलामेति काञ्चनेन सहोपल:
૧૧૫
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
11 28 11
।। ८५ ।।
॥ ८६ ॥
11 29 11
11 26 11
।। ८९ ।।
॥ ९० ॥
॥ ९१ ॥
॥ ९२ ॥
॥ ९३ ॥
॥ ९४ ॥
॥ ९५ ॥