________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ ५९॥
॥६०॥
।। ६१ ।।
॥६२ ।।
॥६३ ॥
॥६४ ।।
कालाईणं भवणं, भवियाणविबोहणं भवविणासं । तेसि महं नाणीणं, तं नाणगुणं पणिवयामि । जे सपरपक्खविसयं, देवगयं गुरुगयं च मिच्छत्तं । सुहगुरु-संपत्तीए, मोत्तुं सम्मत्त-मणुपत्ता निस्संकियाइ गुणरयण-रोहणं दोस-पणग-परिहीणं । निरुवम-सुहतरुपीयं, दंसणमिणमो पणिवयामि इरियासमियाईणं, पणगं मण-वयण-कायगुत्ति तियं । कुड्डंतर-वसहिंदिय-निसिज कह पुव्वरमिएहिं पणिया परिमिय-भोयण-विभूसणा दोसदूसियं जइणे । तेसिं सिवसिरिसरणं, चरणं तिविहेण पणमामि बज्झाब्भंतर-दुद्धर-तवो विहाणुज्जयाय जिणधणियं । समयाणुसारिकिरिया-पवत्तिनिरया नमो तेसिं भत्तं पाणं वत्थं, वसहिं च विसोहिऊण जयणाए। नियसत्तिं पयडंता, विहरंति सया नमो तेसिं इय जे पंचपयारं, आयारं आयरंति आयरिया । उवज्झाया वि य जे केइ, साहुणो तेसि पणमामि पुढवाइ जीव नवभेय-जाणए देसए य तत्ताणं । सयमेव पालणाए, कारए य समयाणुवित्तीए आउढि दप्प-कप्पप्पमाय-परियाणए जिणाणाए । अणवज्जभासणे सई, समुज्जए चरणकरणेसु पुव्वाचरेण मुणिउं, अविचलचित्तेहिं समय-सुत्ताई । दव्वाईणं भणिया, पक्खा निरवेक्ख-सावेक्खा पत्तमपत्तं नाउं, कुणं जे देसणं महासत्ता । मग्ग-पवण्णा मग्गम्मि ट्ठावणाठाइ पाणीणं
।। ६५ ।।
॥ ६७ ॥
॥ ६८ ॥
।। ६९ ॥
॥ ७० ॥
२४४
For Private And Personal Use Only