________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इअ जिअ विविहप्परि मिच्छामिदुक्कडि, करिहि जि भविआ सुट्टुमणा 1 ति छिंदि भवदुहं पामिअ सुरसुहं, सिद्धिनयरि सुहं लहइ धणा
पू. आ. श्री जिनदत्तसूरिविरचितम् ॥ चैत्यवन्दनकुलकम् ॥ नमिऊणमणंतगुणं चउवयणं जिणवरं महावीरं । पडिवण्णदंसणाणं सरूवमिह कित्तइस्सामि तिविहाय हुंति वासा दुविहा ते हुंति दव्वभावेहिं । व्वम्मि दुविहा ते विहु गासपवाहेसु विष्णेया भावम्मिय सुहगुरुपारतंतवसओ सया वि विसयम्मि । विहिणा जिणागमुत्तेण जेसिं सम्मत्तपडिवत्ती तेसु सुवासा ते हुंति परमपयवासहेऊणो जेण । जणियाणंतप्पणगा सयलकिलेसंतकरणखमा आययणमनिस्सकडं विहिचेइयमिह तिहा सिवकरं तु । उस्सग्गओववाया पासत्थोसण्णसण्णिकयं
Acharya Shri Kailassagarsuri Gyanmandir
आययणं निस्सकडं पव्वतिहीसुं च कारणे गमणं । इयराभावे तस्स त्ति भाववुङ्कित्थमोसरणं विहिचेइयम्मि सन्ते पइदिणगमणे य तत्थ पच्छितं । समउत्तं साहूण पि किमंगमबलाण सड्डाणं मूलुत्तरगुणपडिसेविणो य ते तत्थ संति वसहीसु । तणायणं सुत्ते सम्मत्तहरं फुडं वृत्तं
૧૩૪
For Private And Personal Use Only
॥ १३ ॥
॥ १ ॥
॥ २॥
॥ ३ ॥
#1 8 11
॥ ५॥
॥ ६ ॥
॥ ७ ॥
॥ ८ ॥