________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विश्वव्यापी न वाध्यक्षान्नाकर्त्ता नाप्यचेतनः । एको नाभौ न चाङ्गुष्ठपर्वमात्रो न सूक्ष्मकः तत्पूर्वकमनुमानं स्वातन्त्र्ये न प्रमा तथा । अन्योन्याश्रयदोषोप तच्चेत्तत्पूर्वकं मतम् तस्मादागमगम्योयं विभागः परिकल्पितः । परैर्मुधा यतो नैव सर्वज्ञजिनभाषित: तद्गदितेन ये भावाः शिष्यस्तेषु न युज्यते । प्रमाणव्याहतिर्यद्वदेषु पक्षेषु दृश्यते
यदि प्रत्यक्षगम्यश्च सत्यतः पुरुषो भवेत् । तत् किमर्थं विवादोऽयं तत्सत्तादौ प्रवर्त्तते इष्टघाति निराधारमन्वयेन विवर्जितम् । प्रमाणमस्य संसिद्धौ विशेषेषु विशेषतः निर्युक्तौ साधनं यच्च जीवसंसिद्धये कृतम् । तद्वा इष्टघातादिदोषो जल्पेऽनुषज्यते
तस्माच्च निग्रहस्थानं शासनस्य पराभवः । तस्मादतीन्द्रियार्थानां वचनमेव प्रमा परा चिद्रूपता मनस्कारादाकारो नानिमित्तकः । नाविद्यालम्बनं बुद्धेस्तत्त्वज्ञेऽभेदिनी मतिः विषयाधिगतिश्चात्र प्रमाणफलमिष्यते । एतान्येव प्रमाणानि नापरं विषयादृते अयमेवेति यो ह्येष भावे भवति निर्णयः । नैष वस्त्वन्तराभावसंवित्त्यनुगमादृते गां दृष्ट्वाऽयमरण्येऽन्यं गवयमीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्त्तुलकण्ठकम्
३७१
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
॥ ३०८ ॥
॥ ३०९ ॥
।। ३१० ।।
॥ ३११ ॥
॥ ३१२ ॥
॥ ३१३ ॥
॥ ३१४ ॥
॥ ३१५ ॥
॥ ३१६ ॥
॥ ३१७ ॥
॥ ३१८ ॥
॥ ३१९ ॥