________________
समयसारः। यतो न खल्वात्मा ज्ञानतादात्म्येपि क्षणमपि ज्ञानमुपास्ते स्वयंबुद्ध-बोधितबुद्धत्वकारणपूर्वकत्वेन ज्ञानस्योत्पत्तेः । तर्हि तत्कारणात्पूर्वमज्ञान एवात्मा नित्यमेवाप्रतिबुद्धत्वादेवमेतत् ॥ १७ ॥ १८ ॥ तर्हि कियंतं कालमयमप्रतिबुद्धो भवतीत्यभिधीयतां;
कम्मे णोकम्ममि य अहमिदि अहकं च कम्म णोकम्मं । जा एसा खलु बुद्धी अप्पडिबुद्धो हवदि ताव ॥ १९॥
कर्मणि नोकर्मणि चाहमित्यहकं च कर्म नोकर्म ।
यावदेषा खलु बुद्धिरप्रतिबुद्धो भवति तावत् ॥१९॥ यथा स्पर्शरसगंधवर्णादिभावेषु पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कंधेषु घटोयमिति घटे च स्पर्शरसगंधवर्णादिभावाः पृथुबुध्नोदराद्याकारपरिणतपुद्गलस्कंधाश्चामी इति वस्त्वभेदेनानुभूतिस्तथा कर्मणि मोहादिष्वंतरंगेषु, नोकर्मणि शरीरादिषु बहिरंगेषु चात्मतिरस्कारिषु षेणेति दार्टीतः । इदमत्र तात्पर्य भेदाभेदरत्नत्रयभावनारूपया परमात्मचिंतयैव पूर्यतेऽस्माकं किं विशेषेण शुभाशुभरूपविकल्पजालेनेति । एवं भेदाभेदरत्नत्रयव्याख्यानमुख्यतया गाथात्रयं द्वितीयस्थले गतं ॥१७॥१८॥ अथ स्वतंत्रव्याख्यानमुख्यतया गाथात्रयं कथ्यते । तद्यथा-स्वपरभेदविज्ञानाभावे जीवस्तावदज्ञानी भवति परं किंतु कियत्कालपर्यंत इति न ज्ञायते एवं पृष्टे सति प्रथमगाथायां प्रत्युत्तरं ददाति;-कम्मे कर्मणि ज्ञानावरणादिद्रव्यकर्मणि रागादिभावकर्मणि च णोकम्ममि य शरीरादिनोकर्मणि च अहमिदि अहमिति प्रतीतिः अहकं च कम्म णोकम्मं अहकं च कर्म नोकर्मेति प्रतीतिः यथा घटे वर्णादयो गुणा घटाकारपरिणतपुद्गलस्कंधाश्च वर्णादिषु घट इत्यभेदेन जा यावंतं कालं एसा एषा प्रत्यक्षीभूता खलु स्फुटं बुद्धी कर्मनोकर्मणी सह शुद्धबुद्धकस्वभावनिजपरमात्मवस्तुनः दूसरेके वतलानेसे होती है। क्योंकि या तो काललब्धि आये तब आप ही जानलेता है या कोई उपदेश देनेवाला मिलै तब जानसकता है । जैसे सोया हुआ पुरुष या तो आप ही जाग जाता है या कोई जगावे तब जाग सकेगा । फिर कोई प्रश्न करता है कि यदि इसतरह है तो जाननेके कारणके पहले आत्मा अज्ञानी ही है क्योंकि सदा ही इसके अप्रतिबुद्धपना है ? उसका उत्तर आचार्य कहते हैं-यह बात ऐसे ही है कि वह अज्ञानी ही है ॥ १७ ॥ १८ ॥
आगे फिर पूछते हैं कि यह आत्मा कितने समयतक अप्रतिबुद्ध (अज्ञानी) रहता है ? उसके उत्तरका गाथासूत्र कहते हैं;-[ यावत् ] जबतक इस आत्माके [कर्मणि ] ज्ञानावरणादि द्रव्यकर्म भावकर्म [ वा ] और [ नोकर्मणि ] शरीरआदि नोकर्ममें [ अहं कर्म नोकर्म ] मैं कर्म नोकर्म हूं [अहकं इति च] और ये कर्म नोकर्म मेरे हैं [ एषा खलु ] ऐसी निश्चय [ मतिः] बुद्धि है [ तावत् तबतक [ अप्रतिबुद्धः] यह आत्मा अप्रतिबुद्ध ( अज्ञानी ) [भवति ] है ॥ टीका
७ समय०