________________
५२२
[ सर्वविशुद्धज्ञान
रायचन्द्रजैनशास्त्रमालायाम् ।
फासो ण हवइ णाणं जमा फासो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं फासं जिणा विंति ॥ ३९६ ॥ कम्मं णाणं ण हवइ जमा कम्मं ण याणए किंचि । ता अण्णं गाणं अण्णं कम्मं जिणा विंति ॥ ३९७ ॥ धम्म णाणं ण हवाइ जह्मा धम्मो ण याणए किंचि । ता अण्णं णाणं अण्णं धम्मं जिणा विंति ॥ ३९८ ॥
धम्मो णे हवइ जमा धम्मो ण याणए किंचि । ता अण्णं गाणं अण्णमधम्मं जिणा विंति ॥ ३९९ ॥ कालो णाणं ण हवइ जमा कालो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं कालं जिणा विंति ॥ ४०० ॥
तनत्वात् ततो ज्ञानरसयोर्व्यतिरेकः । न स्पर्शो ज्ञानमचेतनत्वात् ततो ज्ञानस्पर्शयोर्व्यतिरेकः । न कर्म ज्ञानं अचेतनत्वात् ततो ज्ञानकर्मणोर्व्यतिरेकः । न धर्मो ज्ञानमचेतनत्वात् ततो ज्ञानधर्मयोर्व्यतिरेकः । नाधर्मो ज्ञानमचेतनत्वात् ततो ज्ञानाधर्मयोर्व्यतिरेकः । न कालो ज्ञानमचेतन1
जानता [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [ गंधं अन्यं ] गंध अन्य है ऐसा [जिना विदंति ] जिनदेव कहते हैं । [ रसः तु ज्ञानं न भवति ] और रस ज्ञान नहीं है [ यस्मात्तु ] क्योंकि [ रसः किंचित् न जानाति रस कुछ जानता नहीं है [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [ रसं च अन्यं ] रस अन्य है ऐसा [ जिना विदंति ] जिनदेव कहते हैं । [ स्पर्शः ज्ञानं न भवति ] स्पर्श ज्ञान नहीं है [ यस्मात् ] क्योंकि [ स्पर्शः ] स्पर्श [ किंचित् न जानाति ] कुछ नहीं जानता [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [ स्पर्श अन्यं ] स्पर्श अन्य है ऐसा [जिना विदंति ] जिनदेव कहते हैं । [ कर्म ज्ञानं न भवति ] कर्म ज्ञान नहीं है [ यस्मात् ] क्योंकि [ कर्म किंचित् न जानाति ] कर्म कुछ नहीं जानता [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [ कर्म अन्यत् ] कर्म अन्य है [ जिना विदंति ] ऐसा जिनदेव कहते हैं । [ धर्मः ज्ञानं न भवति ] धर्म ज्ञान नहीं है [ यस्मात् ] क्योंकि [ धर्मः किंचित् न जानाति ] धर्म कुछ नहीं जानता [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [ धर्म अन्यं ] धर्म अन्य है ऐसा [जिना विदंति ] जिनदेव कहते हैं । [ अधर्मः ज्ञानं न भवति ] अधर्म ज्ञान नहीं है [ यस्मात् ] क्योंकि [ अधर्मः किंचित् न जानाति ] अधर्म कुछ नहीं जानता [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [ अधर्म अन्यं ] अधर्म
१ धम्मच्छिओ ण णाणं पाठः तात्पर्यवृत्तौ । २ ण हवदि णाणमधम्मच्छिओ, तात्पर्यवृत्तौ ।