Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay

View full book text
Previous | Next

Page 542
________________ अधिकारः ९] समयसारः। ५२९ परद्रव्यादेवं ज्ञानमवस्थितं । कथमाहारकं तस्याद्येतदेवास्य शंक्यते ॥ २३७ ॥ ३९०-४०४॥ ___ अत्ता जस्सामुत्तो ण हु सो आहारओ हवइ एवं । आहारो खलु मुत्तो जह्मा सो पुग्गलमओ उ ॥ ४०५॥ णवि सक्का चित्तुं जंण विमोत्तुं जं य ज परद्दव्वं ।। • सो कोवि य तस्स गुणो पाउगिओ विस्ससो वावि ॥ ४०६॥ तमा उ जो विसुद्धो चेया सो णेव गिण्हए किंचि । णेव विमुंचइ किंचिवि जीवाजीवाण व्वाणं ॥ ४०७॥ , आत्मा यस्यामूर्तो न खलु स आहारको भवत्येवं । आहारः खलु मूतों यस्मात्स पुद्गलमयस्तु ॥ ४०५॥ नापि शक्यते ग्रहीतुं यत् न विमोक्तुं यच्च यत्परं द्रव्यं । स कोऽपि च तस्य गुणो प्रायोगिको वैस्रसो वापि ॥ ४०६॥ तस्मात्तु यो विशुद्धश्चेतयिता स नैव गृह्णाति किंचित् । नैव विमुंचति किंचिदपि जीवाजीवयोव्ययोः ॥ ४०७ ॥ वतो बद्धा बद्धा ये किल केचन" ॥ ३९०-४०४ ॥ अतः परमेवं सति शुद्धबुद्धकस्वभावपरमात्मतत्त्वस्य देह एव नास्ति कथमाहारो भविष्यतीत्युपदिशति;-अत्ता जस्स अमुत्तो आत्मा यस्य शुद्धनयस्याभिप्रायेण मूर्तो न भवति ण हु सो आहारगो हवदि एवं स एवममूर्तत्वे सति हु स्फुटं तस्य शुद्धनयस्याभिप्रायेणाहारको न भवति । आहारो खलु मुत्तो आहारः। कथंभूतः? खलु स्फुटं मूर्तः । जह्मा सो पुग्गलमओ दु यस्मात् स नोकर्माहारः पद्गलमयः । सो कोवि य तस्स गुणो स कोपि तस्य गुणोऽस्यात्मनः । ऐसा ज्ञान कर्म नोकर्मरूप आहार करनेवाला आहारक कैसे हो सकता है ? और जब आहारक नहीं है तो इसके देहकी शंका कैसे करना ? नहीं करना ३९० से ४०४ तक ॥ ___ अब इस अर्थको गाथामें कहते हैं;-[एवं ] इस प्रकार [यस्य आत्मा अमूर्तः ] जिसका आत्मा अमूर्तीक है [ स खलु ] वह निश्चयकर [ आहारकः न भवति ] आहारक नहीं है [यस्मात् ] क्योंकि [ आहारः खलु मूर्तः ] आहार मूर्तीक है [स तु पुद्गलमयः] वह आहार तो पुद्गलमय है । [यत् परद्रव्यं] जो परद्रव्य है [यत् ग्रहीतुं च विमोक्तुं नापि शक्यते] वह ग्रहण भी नहीं किया जा सकता और छोड़ाभी नहीं जासकता [स कोपि च तस्य गुणः ] वह कोई १ण मुंचदे चेव जं परं दव्वं पाठोयं तात्पर्यवृत्तौ । ६७ समय०

Loading...

Page Navigation
1 ... 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590