________________
अधिकारः ९] समयसारः।
५२९ परद्रव्यादेवं ज्ञानमवस्थितं । कथमाहारकं तस्याद्येतदेवास्य शंक्यते ॥ २३७ ॥ ३९०-४०४॥ ___ अत्ता जस्सामुत्तो ण हु सो आहारओ हवइ एवं ।
आहारो खलु मुत्तो जह्मा सो पुग्गलमओ उ ॥ ४०५॥ णवि सक्का चित्तुं जंण विमोत्तुं जं य ज परद्दव्वं ।। • सो कोवि य तस्स गुणो पाउगिओ विस्ससो वावि ॥ ४०६॥ तमा उ जो विसुद्धो चेया सो णेव गिण्हए किंचि । णेव विमुंचइ किंचिवि जीवाजीवाण व्वाणं ॥ ४०७॥ ,
आत्मा यस्यामूर्तो न खलु स आहारको भवत्येवं । आहारः खलु मूतों यस्मात्स पुद्गलमयस्तु ॥ ४०५॥ नापि शक्यते ग्रहीतुं यत् न विमोक्तुं यच्च यत्परं द्रव्यं । स कोऽपि च तस्य गुणो प्रायोगिको वैस्रसो वापि ॥ ४०६॥ तस्मात्तु यो विशुद्धश्चेतयिता स नैव गृह्णाति किंचित् ।
नैव विमुंचति किंचिदपि जीवाजीवयोव्ययोः ॥ ४०७ ॥ वतो बद्धा बद्धा ये किल केचन" ॥ ३९०-४०४ ॥ अतः परमेवं सति शुद्धबुद्धकस्वभावपरमात्मतत्त्वस्य देह एव नास्ति कथमाहारो भविष्यतीत्युपदिशति;-अत्ता जस्स अमुत्तो आत्मा यस्य शुद्धनयस्याभिप्रायेण मूर्तो न भवति ण हु सो आहारगो हवदि एवं स एवममूर्तत्वे सति हु स्फुटं तस्य शुद्धनयस्याभिप्रायेणाहारको न भवति । आहारो खलु मुत्तो आहारः। कथंभूतः? खलु स्फुटं मूर्तः । जह्मा सो पुग्गलमओ दु यस्मात् स नोकर्माहारः पद्गलमयः । सो कोवि य तस्स गुणो स कोपि तस्य गुणोऽस्यात्मनः । ऐसा ज्ञान कर्म नोकर्मरूप आहार करनेवाला आहारक कैसे हो सकता है ? और जब आहारक नहीं है तो इसके देहकी शंका कैसे करना ? नहीं करना ३९० से ४०४ तक ॥ ___ अब इस अर्थको गाथामें कहते हैं;-[एवं ] इस प्रकार [यस्य आत्मा अमूर्तः ] जिसका आत्मा अमूर्तीक है [ स खलु ] वह निश्चयकर [ आहारकः न भवति ] आहारक नहीं है [यस्मात् ] क्योंकि [ आहारः खलु मूर्तः ] आहार मूर्तीक है [स तु पुद्गलमयः] वह आहार तो पुद्गलमय है । [यत् परद्रव्यं] जो परद्रव्य है [यत् ग्रहीतुं च विमोक्तुं नापि शक्यते] वह ग्रहण भी नहीं किया जा सकता और छोड़ाभी नहीं जासकता [स कोपि च तस्य गुणः ] वह कोई १ण मुंचदे चेव जं परं दव्वं पाठोयं तात्पर्यवृत्तौ ।
६७ समय०