Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay
View full book text
________________
५४०
रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानखलु समयसारादुत्तरं किंचिदस्ति ॥ २४४ ॥ "इदमेकं जगच्चक्षुरक्षयं याति पूर्णतां । विज्ञानघनमानंदमयमध्यक्षतां नयत् ॥ २४५॥" ४१४ ॥
जो समयपाहुडमिणं पडिहूणं अत्थतचदो गाउं । अत्थे ठाही चेया सो होही उत्तमं सोक्खं ॥ ४१५ ॥
यः समयप्राभृतमिदं पठित्वा अर्थतत्त्वतो ज्ञात्वा ।
अर्थे स्थास्यति चेतयिता स भविष्यत्युत्तमं सौख्यं ॥ ४१५ ॥ यः खलु समयसारभूतस्य भगवतः परमात्मनोऽस्य विश्वप्रकाशकत्वेन विश्वसमयस्य मिकः । तत्र तावदभव्यत्वं मुक्तिकारणं न भवति यत्पुनर्जीवत्वभव्यत्वद्वयं तस्य द्वयस्य तु यदायं जीवो दर्शनचारित्रमोहनीयोपशमक्षयोपशमक्षयलाभेन वीतरागसम्यग्दर्शनज्ञानचारित्रत्रयेण परिणमति तदा शुद्धत्वं । तच्च शुद्धत्वं-औपशमिकक्षायोपशमिकक्षायिकभावत्रयस्य संबंधि मुख्यवृत्त्या, पारिणामिकस्य पुनर्गौणत्वेनेति । तत्र शुद्धपारिणामिकस्य बंधमोक्षस्य कारणरहितत्वं पंचास्तिकायेऽनेन श्लोकेन भणितमास्ते-मोक्षं कुर्वति मिश्रौपशमिकक्षायिकाभिधाः । बंधमौदयिको भावो निष्क्रियः पारिणामिकः ॥ १॥ तत एव स्थितं निर्विकल्पशुद्धात्मपरिच्छित्तिलक्षणं वीतरागसम्यक्त्वचारित्राविनाभूतमभेदनयेन तदेव शुद्धात्मशब्दवाच्यक्षायोपशमिकमपि भावश्रुतज्ञानं मोक्षकारणं भवतीति । शुद्धपारिणामिकभावः पुनरेकदेशव्यक्तिलक्षणायां कथंचिढ़ेदाभेदरूपस्य द्रव्यपर्यायात्मकस्य जीवपदार्थस्य शुद्धभावनावस्थायां ध्येयभूतद्रव्यरूपेण तिष्ठति नच ध्यानपर्यायरूपेण, कस्मात् ? ध्यानस्य विनश्वरत्वात् इति ॥ ४१४ ॥ अथेदं शुद्धात्मतत्त्वं निर्विकारस्वसंवेदनप्रत्यक्षेण भावयन्नात्मा परमाक्षयसुखं प्राप्नोतीत्युपदिशति;-श्रीकुंदकुंदाचायंदेवा समयसारग्रंथसमाप्तिं कुर्वतः फलं दर्शयंति-तद्यथा-जो समयपाहुणमिणं पठिणय यः कर्ता समयप्राभृताख्यमिदं शास्त्रं पूर्व पठित्वा न केवलं पठित्वा अत्थतचदो णादुं ज्ञात्वा च । कस्मात् ? ग्रंथार्थतः न केवलं ग्रंथार्थतः ? तत्त्वतो भावपूर्वेण वां श्लोक है—इदमेकं इत्यादि । अर्थ-यह समयप्राभृत पूर्णताको प्राप्त होता है । कैसा है ? जिसका विनाश न होसके ऐसा जगतके अद्वितीय नेत्रके समान है, क्योंकि वह शुद्ध परमात्मा समयसार आनंदमय है उसको प्रत्यक्ष प्राप्त करता है । भावार्थयह समयप्राभृतग्रंथ वचनरूप तथा ज्ञानरूप दोनों ही. तरहसे नेत्रके समान है, क्योंकि जैसे नेत्र घटपटादिको प्रत्यक्ष दिखलाता है वैसे यह भी शुद्ध आत्माके स्वरूपको प्रत्यक्ष अनुभवगोचर दिखलाता है ॥ ४१४ ॥ ___ अब इसको आचार्य पूर्ण करते हैं सो इसकी महिमारूप पढनेके फलकी गाथा कहते हैं;-[यः चेतयिता] जो चेतयिता पुरुष-भव्यजीव [इदं समयप्राभृतं पठित्वा] इस समय प्राभृतको पढकर [ अर्थतत्त्वतः ज्ञात्वा ] अर्थसे और तत्त्वसे जानकर [ अर्थे स्थास्यति ] इसके अर्थमें ठहरेगा [ सः ] वह [ उत्तमं सौख्यं भवि

Page Navigation
1 ... 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590