________________
५४०
रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानखलु समयसारादुत्तरं किंचिदस्ति ॥ २४४ ॥ "इदमेकं जगच्चक्षुरक्षयं याति पूर्णतां । विज्ञानघनमानंदमयमध्यक्षतां नयत् ॥ २४५॥" ४१४ ॥
जो समयपाहुडमिणं पडिहूणं अत्थतचदो गाउं । अत्थे ठाही चेया सो होही उत्तमं सोक्खं ॥ ४१५ ॥
यः समयप्राभृतमिदं पठित्वा अर्थतत्त्वतो ज्ञात्वा ।
अर्थे स्थास्यति चेतयिता स भविष्यत्युत्तमं सौख्यं ॥ ४१५ ॥ यः खलु समयसारभूतस्य भगवतः परमात्मनोऽस्य विश्वप्रकाशकत्वेन विश्वसमयस्य मिकः । तत्र तावदभव्यत्वं मुक्तिकारणं न भवति यत्पुनर्जीवत्वभव्यत्वद्वयं तस्य द्वयस्य तु यदायं जीवो दर्शनचारित्रमोहनीयोपशमक्षयोपशमक्षयलाभेन वीतरागसम्यग्दर्शनज्ञानचारित्रत्रयेण परिणमति तदा शुद्धत्वं । तच्च शुद्धत्वं-औपशमिकक्षायोपशमिकक्षायिकभावत्रयस्य संबंधि मुख्यवृत्त्या, पारिणामिकस्य पुनर्गौणत्वेनेति । तत्र शुद्धपारिणामिकस्य बंधमोक्षस्य कारणरहितत्वं पंचास्तिकायेऽनेन श्लोकेन भणितमास्ते-मोक्षं कुर्वति मिश्रौपशमिकक्षायिकाभिधाः । बंधमौदयिको भावो निष्क्रियः पारिणामिकः ॥ १॥ तत एव स्थितं निर्विकल्पशुद्धात्मपरिच्छित्तिलक्षणं वीतरागसम्यक्त्वचारित्राविनाभूतमभेदनयेन तदेव शुद्धात्मशब्दवाच्यक्षायोपशमिकमपि भावश्रुतज्ञानं मोक्षकारणं भवतीति । शुद्धपारिणामिकभावः पुनरेकदेशव्यक्तिलक्षणायां कथंचिढ़ेदाभेदरूपस्य द्रव्यपर्यायात्मकस्य जीवपदार्थस्य शुद्धभावनावस्थायां ध्येयभूतद्रव्यरूपेण तिष्ठति नच ध्यानपर्यायरूपेण, कस्मात् ? ध्यानस्य विनश्वरत्वात् इति ॥ ४१४ ॥ अथेदं शुद्धात्मतत्त्वं निर्विकारस्वसंवेदनप्रत्यक्षेण भावयन्नात्मा परमाक्षयसुखं प्राप्नोतीत्युपदिशति;-श्रीकुंदकुंदाचायंदेवा समयसारग्रंथसमाप्तिं कुर्वतः फलं दर्शयंति-तद्यथा-जो समयपाहुणमिणं पठिणय यः कर्ता समयप्राभृताख्यमिदं शास्त्रं पूर्व पठित्वा न केवलं पठित्वा अत्थतचदो णादुं ज्ञात्वा च । कस्मात् ? ग्रंथार्थतः न केवलं ग्रंथार्थतः ? तत्त्वतो भावपूर्वेण वां श्लोक है—इदमेकं इत्यादि । अर्थ-यह समयप्राभृत पूर्णताको प्राप्त होता है । कैसा है ? जिसका विनाश न होसके ऐसा जगतके अद्वितीय नेत्रके समान है, क्योंकि वह शुद्ध परमात्मा समयसार आनंदमय है उसको प्रत्यक्ष प्राप्त करता है । भावार्थयह समयप्राभृतग्रंथ वचनरूप तथा ज्ञानरूप दोनों ही. तरहसे नेत्रके समान है, क्योंकि जैसे नेत्र घटपटादिको प्रत्यक्ष दिखलाता है वैसे यह भी शुद्ध आत्माके स्वरूपको प्रत्यक्ष अनुभवगोचर दिखलाता है ॥ ४१४ ॥ ___ अब इसको आचार्य पूर्ण करते हैं सो इसकी महिमारूप पढनेके फलकी गाथा कहते हैं;-[यः चेतयिता] जो चेतयिता पुरुष-भव्यजीव [इदं समयप्राभृतं पठित्वा] इस समय प्राभृतको पढकर [ अर्थतत्त्वतः ज्ञात्वा ] अर्थसे और तत्त्वसे जानकर [ अर्थे स्थास्यति ] इसके अर्थमें ठहरेगा [ सः ] वह [ उत्तमं सौख्यं भवि