________________
अधिकारः ९ ]
समयसारः ।
य एव परमार्थ परमार्थ बुद्ध्या चेतयंते ते एव समयसारं चेतयंते । "अलमलमतिजल्पैर्दुर्विकल्पैरनल्पैरयमिह परमार्थश्चित्यतां नित्यमेकः । स्वरसविसरपूर्णज्ञानविस्फूर्तिमात्रा ताणि सेवते इत्यादि वचनेनेति । न हि शालितंदुलस्य बहिरंगतुषे विद्यमाने सत्यभ्यंतरतुषस्य त्यागः कर्तुमायाति । अभ्यंतरतुषत्यागे सति बहिरंगतुषत्यागो नियमेन भवत्येव । अनेन न्यायेन सर्वसंगपरित्यागरूपे बहिरंगद्रव्यलिंगे सति भावलिंगं भवति न भवति वा नियमो नास्ति, अभ्यंतरे तु भावलिंगे सति सर्वसंगपरित्यागरूपं द्रव्यलिंगं भवत्येवेति । हे भगवन् भावलिंगे सति बहिरंगं द्रव्यलिंगं भवतीति नियमो नास्ति साहारणासाहारणेत्यादि वचनादिति ? परिहारमाह- कोऽपि तपोधनो ध्यानारूढ स्तिष्ठति तस्य केनापि दुष्टभावेन वस्त्रवेष्टनं कृतं । आभरणादिकं वा कृतं तथाप्यसौ निर्ग्रथ एव । कस्मात् ? इति चेत्, बुद्धिपूर्वकममत्वाभावात् पांडवादिवत् । येऽपि घटिकाद्वयेन मोक्षं गता भरतचक्रवर्त्यादयस्तेऽपि निर्बंथरूपेणैव । परं किंतु तेषां परिग्रहत्यागं लोका न जानंति स्तोककालत्वादिति भावार्थः । एवं भावलिंगरहितानां द्रव्यलिंगमात्रं मोक्षकारणं न भवति । भावलिंगसहितानां पुनः सहकारिकारणं भवतीति व्याख्यानमुख्यत्वेन त्रयोदशस्थले गाथासप्तकं गतं । अत्राह शिष्यः - केवलज्ञानं शुद्धं छद्मस्थज्ञानं पुनरशुद्धं शुद्धस्य केवलज्ञानस्य कारणं न भवति । कस्मात् ? इति चेत् — सुद्धं तु वियाणंतो सुद्धमेवप्पयं लहदि जीवो इति वचनात् इति ? नैवं, छद्मस्थज्ञानस्य कथंचिच्छुद्धाशुद्धत्वं । तद्यथा - यद्यपि केवलज्ञानापेक्षया शुद्धं न भवति तथापि मिथ्यात्वरागादिरहितत्वेन वीतरागसम्यक्त्वचारित्रसहितत्वेन च शुद्धं । अभेदनयेन पुनः छद्मस्थानां संबंधि भेदज्ञानमात्मस्वरूपमेव ततः कारणात्तेनैकदेशव्यक्तिरूपेणापि सकलव्यक्तिरूपं केवलज्ञानं जायते नास्ति दोषः । अथ मतं सावरणत्वात्क्षायोपशमिकत्वाद्वा शुद्धं न भवति
मोक्षोऽपि नास्ति । कस्मात् ? छद्मस्थानां ज्ञानं यद्यप्येकदेशेन निरावरणं तथापि केवलज्ञानापेक्षया नियमेन सावरणमेव क्षायोपशमिकमेवेति । अथाभिप्रायः पारिणामिकभावशुद्धः तेन मोक्षो भविष्यति तदपि न घटते । कस्मात् ? इति चेत् केवलज्ञानात्पूर्वे पारिणामिकभावस्य शक्तिमात्रेण शुद्धत्वं न व्यक्तिरूपेणेति । तथाहि —– जीवत्वभव्यत्वाभव्यत्वरूपेण त्रिविधो हि पारिणा
५३९
-
साकी प्राप्ति होती है वे ही मोक्ष पाते हैं ।। आगे कहते हैं कि बहुत कहने से पूरा पड़े एक परमार्थका ही चिंतन करना उसका २४४ वां काव्य है - अलमल इत्यादि । अर्थआचार्य कहते हैं कि बहुत कहने से और बहुतसे दुर्विकल्पोंसे तो पूरा पड़े पूरा पड़े कुछ लाभ नहीं । इस अध्यात्मग्रंथ में इस एक परमार्थको ही निरंतर अनुभवन करना चाहिये । क्योंकि निश्चयकर अपने रसके फैलावकर पूर्ण जो ज्ञान उसके स्फुरायमान होने मात्र जो समयसार परमात्मा उसके सिवाय अन्य कुछ भी सार नहीं है ॥ भावार्थ — पूर्ण ज्ञानस्वरूप आत्माका अनुभव निश्चयसे करना । इसके सिवाय कुछ भी सार नहीं है । आगे इस समयसार ग्रंथको पूर्ण करते हैं उसकी सूचनाका २४५
1