Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay
View full book text
________________
अधिकारः ९]
समयसारः ।
५३१
शंकनीयः । " एवं ज्ञानस्य शुद्धस्य देह एव न विद्यते । ततो देहमयं ज्ञातुर्न लिंगं मोक्षकारणं ॥ २३८ ॥ ४०५।४०६ । ४०७ ॥
पासंडीलिंगाणि व गिहलिंगाणि व बहुप्पयाराणि । धितुं वदंति मूढा लिंगमिणं मोक्खमग्गोत्ति ॥ ४०८ ॥ उ होदि मोक्खमग्गो लिंगं जं देहणिम्ममा अरिहा । लिंगं मुत्तु दंसणणाणचरिताणि सेयंति ॥ ४०९ ॥ पाषंडिलिंगानि वा गृहलिंगानि वा बहुप्रकाराणि । गृहीत्वा वदंति मूढा लिंगमिदं मोक्षमार्ग इति ॥ ४०८ ॥ न तु भवति मोक्षमार्गों लिंगं यद्देहनिर्ममा अर्हतः । लिंगं मुक्त्वा दर्शनज्ञानचरित्राणि सेवते ॥ ४०९॥ केचिद्रव्यलिंगमज्ञानेन मोक्षमार्गं मन्यमानाः संतो मोहेन द्रव्यलिंगमेवोपाददते । तदप्यनुपपन्नं सर्वेषामेव भगवतामर्हद्देवानां शुद्धज्ञानमयत्वे सति द्रव्यलिंगाश्रयभूतशरीन भवति इति । एवं निश्चयेन जीवस्याहारो नास्ति, इति व्याख्यानमुख्यत्वेन द्वादशस्थले गाथात्रयं गतं ॥ ४०५।४०६।४०७ ॥ अथैवं विशुद्धज्ञानदर्शनस्वभावस्य परमात्मनो नोकर्मा - हाराद्यभावे सत्याहारमयदेहो नास्ति । देहाभावे देहमयद्रव्यलिंगं निश्चयेन मुक्तिकारणं न भवतीति प्रतिपादयति; —पाखंडिलिंगानि गृहस्थलिंगानि बहुप्रकाराणि गृहीत्वा वदंति मूढाः । किं वदंति ? इदं द्रव्यमयलिंगमेव मुक्तिकारणं । कथंभूताः संतः ? रागादिविकल्पोपाधिरहितं परमसमाधिरूपं भावलिंगमजानंतः ण य होदि मोक्खमग्गो लिंगं भावलिंगरहितं द्रव्यलिंगं केवलं मोक्षमार्गो न भवति । कस्मात् ? इति चेत् - जं यस्मात्कारणात् देहणिम्ममा अरिहा अर्हतो भगवंतो देहनिर्ममाः संतः । किं कुर्वति ? लिंगं मुइन्तु लिंगाधारं यच्छघां श्लोक कहते हैं— एवं ज्ञानस्य इत्यादि अर्थ - पूर्वोक्त प्रकारकर शुद्धज्ञानके देह ही विद्यमान नहीं है इसलिये ज्ञाताके देहमय चिन्ह ( भेष ) मोक्षका कारण नहीं है ॥ ४०५ से ४०७ तक ॥।
अब इस अर्थको गाथाओंसे कहते हैं; - [ पाखंडिलिंगानि ] पाखंडिलिंग [वा ] अथवा [ गृहिलिंगानि ] गृहिलिंग ऐसे [ बहुप्रकारणि ] बहुत प्रकारके बाह्य लिंग हैं उनको [ ग्रहीत्वा ] धारण कर [ मूढा इति वदंति ] अज्ञानी जन ऐसा कहते हैं कि [ इदं लिंगं ] यह लिंग ही [ मोक्षमार्गः ] मोक्षका मार्ग है। आचार्य कहते हैं कि [ लिंगं मोक्षमार्गः न तु भवति ] लिंग मोक्षका मार्ग नहीं है [ यत् ] क्योंकि [ अर्हतः ] अर्हत देव भी [ देहनिर्ममाः ] देहसे निर्ममत्व हुए [ लिंगं मुक्त्वा ] लिंगको छोड़कर [ दर्शनज्ञानचारित्राणि सेवते ] दर्शनज्ञानचारित्रको ही सेवते हैं । टीका-कितने ही जन अज्ञानसे द्रव्यलिंगको ही

Page Navigation
1 ... 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590