________________
अधिकारः ९]
समयसारः ।
५३१
शंकनीयः । " एवं ज्ञानस्य शुद्धस्य देह एव न विद्यते । ततो देहमयं ज्ञातुर्न लिंगं मोक्षकारणं ॥ २३८ ॥ ४०५।४०६ । ४०७ ॥
पासंडीलिंगाणि व गिहलिंगाणि व बहुप्पयाराणि । धितुं वदंति मूढा लिंगमिणं मोक्खमग्गोत्ति ॥ ४०८ ॥ उ होदि मोक्खमग्गो लिंगं जं देहणिम्ममा अरिहा । लिंगं मुत्तु दंसणणाणचरिताणि सेयंति ॥ ४०९ ॥ पाषंडिलिंगानि वा गृहलिंगानि वा बहुप्रकाराणि । गृहीत्वा वदंति मूढा लिंगमिदं मोक्षमार्ग इति ॥ ४०८ ॥ न तु भवति मोक्षमार्गों लिंगं यद्देहनिर्ममा अर्हतः । लिंगं मुक्त्वा दर्शनज्ञानचरित्राणि सेवते ॥ ४०९॥ केचिद्रव्यलिंगमज्ञानेन मोक्षमार्गं मन्यमानाः संतो मोहेन द्रव्यलिंगमेवोपाददते । तदप्यनुपपन्नं सर्वेषामेव भगवतामर्हद्देवानां शुद्धज्ञानमयत्वे सति द्रव्यलिंगाश्रयभूतशरीन भवति इति । एवं निश्चयेन जीवस्याहारो नास्ति, इति व्याख्यानमुख्यत्वेन द्वादशस्थले गाथात्रयं गतं ॥ ४०५।४०६।४०७ ॥ अथैवं विशुद्धज्ञानदर्शनस्वभावस्य परमात्मनो नोकर्मा - हाराद्यभावे सत्याहारमयदेहो नास्ति । देहाभावे देहमयद्रव्यलिंगं निश्चयेन मुक्तिकारणं न भवतीति प्रतिपादयति; —पाखंडिलिंगानि गृहस्थलिंगानि बहुप्रकाराणि गृहीत्वा वदंति मूढाः । किं वदंति ? इदं द्रव्यमयलिंगमेव मुक्तिकारणं । कथंभूताः संतः ? रागादिविकल्पोपाधिरहितं परमसमाधिरूपं भावलिंगमजानंतः ण य होदि मोक्खमग्गो लिंगं भावलिंगरहितं द्रव्यलिंगं केवलं मोक्षमार्गो न भवति । कस्मात् ? इति चेत् - जं यस्मात्कारणात् देहणिम्ममा अरिहा अर्हतो भगवंतो देहनिर्ममाः संतः । किं कुर्वति ? लिंगं मुइन्तु लिंगाधारं यच्छघां श्लोक कहते हैं— एवं ज्ञानस्य इत्यादि अर्थ - पूर्वोक्त प्रकारकर शुद्धज्ञानके देह ही विद्यमान नहीं है इसलिये ज्ञाताके देहमय चिन्ह ( भेष ) मोक्षका कारण नहीं है ॥ ४०५ से ४०७ तक ॥।
अब इस अर्थको गाथाओंसे कहते हैं; - [ पाखंडिलिंगानि ] पाखंडिलिंग [वा ] अथवा [ गृहिलिंगानि ] गृहिलिंग ऐसे [ बहुप्रकारणि ] बहुत प्रकारके बाह्य लिंग हैं उनको [ ग्रहीत्वा ] धारण कर [ मूढा इति वदंति ] अज्ञानी जन ऐसा कहते हैं कि [ इदं लिंगं ] यह लिंग ही [ मोक्षमार्गः ] मोक्षका मार्ग है। आचार्य कहते हैं कि [ लिंगं मोक्षमार्गः न तु भवति ] लिंग मोक्षका मार्ग नहीं है [ यत् ] क्योंकि [ अर्हतः ] अर्हत देव भी [ देहनिर्ममाः ] देहसे निर्ममत्व हुए [ लिंगं मुक्त्वा ] लिंगको छोड़कर [ दर्शनज्ञानचारित्राणि सेवते ] दर्शनज्ञानचारित्रको ही सेवते हैं । टीका-कितने ही जन अज्ञानसे द्रव्यलिंगको ही