________________
'५२३
अधिकारः ९]
समयसारः। आयासंपि ण णाणं जमा यासं ण याणए किंचि। . तह्मा अण्णं यासं अण्णं णाणं जिणा विंति ॥४०१॥ णज्झवसाणं णाणं अज्झवसाणं अचेदणं जमा । तह्मा अण्णं णाणं अज्झवसाणं तहा अण्णं ॥४०२॥ जह्मा जाणइ णिचं तह्मा जीवो दु जाणओ णाणी। णाणं च जाणयादो अव्वदिरित्तं मुणेयव्वं ॥४०३ ॥ णाणं सम्मादिहिं दु संजमं सुत्तमंगपुत्वगयं ।
धम्माधम्मं च तहा पव्वजं अब्भुवंति बुहा ॥ ४०४ ॥ त्वात् ततो ज्ञानकालयोर्व्यतिरेकः । नाकाशं ज्ञानमचेतनत्वात् ततो ज्ञानाकाशयोर्व्यतिरेकः । नाध्यवसानं ज्ञानमचेतनत्वात् ततो ज्ञानाध्यवसानयोर्व्यतिरेकः । इत्येवं ज्ञानस्य सर्वैरेव परद्रव्यैः सह व्यतिरेकः निश्चयसाधितो द्रष्टव्यः । अथ जीव एवैको ज्ञानं चेतनत्वात् ततो ज्ञानजीवयोरेवाव्यतिरेकः । न च जीवस्य स्वयं ज्ञानत्वात् ततो व्यतिरेकः कश्चनापि शंकनीयः । एवं सति ज्ञानमेव सम्यग्दृष्टिः, ज्ञानमेव संयमः, ज्ञानमेवांगपूर्वरूपं सूत्रं, ज्ञानमेव धर्माधर्मों, ज्ञानमेव प्रव्रज्येति ज्ञानस्य अन्य है ऐसा [ जिना विदंति] जिनदेव कहते हैं [कालः ज्ञानं न भवति] काल ज्ञान नहीं है [यस्मात्]क्योंकि [कालः किंचित् न जानाति] काल कुछ नहीं जानता [ तस्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [ कालं अन्यं ] काल अन्य है ऐसा [जिना विदंति ] जिनदेव कहते हैं । [आकाशं अपि ज्ञानं न ] आकाश भी ज्ञान नहीं है [ यस्मात् ] क्योंकि [ आकाशं किंचित् न जानाति ] आकाश कुछ नहीं जानता [ तस्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [आकाशं अन्यत् ] आकाश अन्य है ऐसा [जिना विदंति] जिनदेवने कहा है । [ तथा ] उसी प्रकार [ अध्यवसानं ज्ञानं न] अध्यवसान ज्ञान नहीं है [ यस्मात् ] क्योंकि [ अध्यवसानं ] अध्यवसान [अचेतनं ] अचेतन है [तस्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [अध्यवसानं अन्यत् ] अध्यवसान अन्य है ऐसा जिनदेव कहते हैं। [ तस्मात् तु] इसलिये [जीवः ] जीव [ज्ञायकः ज्ञानी] ज्ञायक है वही ज्ञान है [ यस्मात् ] क्योंकि [ नित्यं जानाति ] निरंतर जानता है [च ] और [ज्ञानं ] ज्ञान [ज्ञायकात् अव्यतिरिक्तं ज्ञातव्यं ] ज्ञायकसे अभिन्न है जुदा नहीं है ऐसा जानना चाहिये [तु] और [ज्ञानं सम्यग्दृष्टि ] ज्ञान ही सम्यग्दृष्टि है [ संयमं] संयम है [ अंगपूर्वगतं सूत्रं ] अंगपूर्वगत सूत्र है [च धर्माधर्म ] और धर्म अधर्म है [ तथा ] तथा [प्रव्रज्यां] दीक्षा भी ज्ञान है [बुधाः अभ्युपयांति] ऐसा ज्ञानीजन अंगीकार करते ( मानते ) हैं । टीका-वचनात्मक द्रव्य श्रुत ज्ञान नहीं है १ अज्झवसाणं णाणं ण हृवदि जम्हा अचेदणं णिचं इति तात्पर्यवृत्तौ पाठः ।