________________
अधिकारः ९] समयसारः।
५२१ सत्थं णाणं ण हवइ जह्मा सत्थं ण याणए किंचि। तह्मा अण्णं णाणं अण्णं सत्थं जिणा विति ॥ ३९०॥ सद्दो णाणं ण हवइ जह्मा सद्दो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं सई जिणा विति ॥ ३९१॥ रूवं णाणं ण हवइ जमा रूवं ण याणए किंचि । तह्मा अण्णं णाणं अण्णं रूवं जिणा विति ॥ ३९२ ॥ वण्णो णाणं ण हवइ जह्मा वण्णो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं वण्णं जिणा विति ॥ ३९३ ॥ गंधो णाणं ण हवइ जह्मा गंधो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं गंधं जिणा विंति ॥ ३९४ ॥ ण रसो दु हवदि णाणं जमा दु रसो ण याणए किंचि ।
तमा अण्णं णाणं रसं य अण्णं जिणा विति ॥ ३९५ ॥ सदानंदैकलक्षणसुखं तरसास्वादेन भरितावस्थपरमात्मतत्त्वं प्रकाशयति;-न श्रुतं ज्ञानं अचेतनत्वात् ततो ज्ञानश्रुतयोर्व्यतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञानशब्दयोर्व्यतिरेकः । न रूपं ज्ञानमचेतनत्वात् ततो ज्ञानरूपयोर्व्यतिरेकः । न वर्णो ज्ञानमचेतनत्वात् ततो ज्ञानवर्णयोर्व्यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयोर्व्यतिरेकः । न रसो ज्ञानमचे
यही गाथाओंमें कहते हैं;-[शास्त्रं ] शास्त्र [ज्ञानं न भवति ] ज्ञान नहीं है [ यस्मात् ] क्योंकि [शास्त्रं किंचित् न जानाति ] शास्त्र कुछ जानता नहीं है जड है [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [शास्त्रं अन्यत् ] शास्त्र अन्य है ऐसे [ जिना विदंति ] जिन भगवान जानते हैं कहते हैं । [शब्दः ज्ञानं न भवति ] शब्द ज्ञान नहीं है [ यस्मात् ] क्योंकि [शब्दः किंचित् न जानाति ] शब्द कुछ जानता नहीं है [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [शब्दं अन्यं] शब्द अन्य है ऐसा [ जिना विदंति ] जिनदेव कहते हैं [रूपं ज्ञानं न भवति ] रूप ज्ञान नहीं है [ यस्मात् ] क्योंकि [रूपं किंचित् न जानाति ] रूप कुछ जानता नहीं है [ तस्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [रूपं अन्यत् ] रूप अन्य है ऐसा [जिना विदंति ] जिनदेव कहते हैं। [ वर्णः ज्ञानं न भवति] वर्ण ज्ञान नहीं है [यस्मात् ] क्योंकि [वर्णः किंचित् न जानाति ] वर्ण कुछ नहीं जानता [त: स्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [ वर्णः अन्यः] वर्ण अन्य है [ जिना विदंति] ऐसा जिनदेव कहते हैं। [गंधः ज्ञानं न भवति ] गंध ज्ञान नहीं है [ यस्मात् ] क्योंकि [गंधः किंचित् न जानाति ] गंध कुछ नहीं ।
६६ समय.