Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay

View full book text
Previous | Next

Page 534
________________ अधिकारः ९] समयसारः। ५२१ सत्थं णाणं ण हवइ जह्मा सत्थं ण याणए किंचि। तह्मा अण्णं णाणं अण्णं सत्थं जिणा विति ॥ ३९०॥ सद्दो णाणं ण हवइ जह्मा सद्दो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं सई जिणा विति ॥ ३९१॥ रूवं णाणं ण हवइ जमा रूवं ण याणए किंचि । तह्मा अण्णं णाणं अण्णं रूवं जिणा विति ॥ ३९२ ॥ वण्णो णाणं ण हवइ जह्मा वण्णो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं वण्णं जिणा विति ॥ ३९३ ॥ गंधो णाणं ण हवइ जह्मा गंधो ण याणए किंचि । तह्मा अण्णं णाणं अण्णं गंधं जिणा विंति ॥ ३९४ ॥ ण रसो दु हवदि णाणं जमा दु रसो ण याणए किंचि । तमा अण्णं णाणं रसं य अण्णं जिणा विति ॥ ३९५ ॥ सदानंदैकलक्षणसुखं तरसास्वादेन भरितावस्थपरमात्मतत्त्वं प्रकाशयति;-न श्रुतं ज्ञानं अचेतनत्वात् ततो ज्ञानश्रुतयोर्व्यतिरेकः । न शब्दो ज्ञानमचेतनत्वात् ततो ज्ञानशब्दयोर्व्यतिरेकः । न रूपं ज्ञानमचेतनत्वात् ततो ज्ञानरूपयोर्व्यतिरेकः । न वर्णो ज्ञानमचेतनत्वात् ततो ज्ञानवर्णयोर्व्यतिरेकः । न गंधो ज्ञानमचेतनत्वात् ततो ज्ञानगंधयोर्व्यतिरेकः । न रसो ज्ञानमचे यही गाथाओंमें कहते हैं;-[शास्त्रं ] शास्त्र [ज्ञानं न भवति ] ज्ञान नहीं है [ यस्मात् ] क्योंकि [शास्त्रं किंचित् न जानाति ] शास्त्र कुछ जानता नहीं है जड है [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [शास्त्रं अन्यत् ] शास्त्र अन्य है ऐसे [ जिना विदंति ] जिन भगवान जानते हैं कहते हैं । [शब्दः ज्ञानं न भवति ] शब्द ज्ञान नहीं है [ यस्मात् ] क्योंकि [शब्दः किंचित् न जानाति ] शब्द कुछ जानता नहीं है [ तस्मात् ] इसलिये [ ज्ञानं अन्यत् ] ज्ञान अन्य है [शब्दं अन्यं] शब्द अन्य है ऐसा [ जिना विदंति ] जिनदेव कहते हैं [रूपं ज्ञानं न भवति ] रूप ज्ञान नहीं है [ यस्मात् ] क्योंकि [रूपं किंचित् न जानाति ] रूप कुछ जानता नहीं है [ तस्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [रूपं अन्यत् ] रूप अन्य है ऐसा [जिना विदंति ] जिनदेव कहते हैं। [ वर्णः ज्ञानं न भवति] वर्ण ज्ञान नहीं है [यस्मात् ] क्योंकि [वर्णः किंचित् न जानाति ] वर्ण कुछ नहीं जानता [त: स्मात् ] इसलिये [ज्ञानं अन्यत् ] ज्ञान अन्य है [ वर्णः अन्यः] वर्ण अन्य है [ जिना विदंति] ऐसा जिनदेव कहते हैं। [गंधः ज्ञानं न भवति ] गंध ज्ञान नहीं है [ यस्मात् ] क्योंकि [गंधः किंचित् न जानाति ] गंध कुछ नहीं । ६६ समय.

Loading...

Page Navigation
1 ... 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590