________________
धिकारः ६ ]
२९७
समयसारः ।
छिदु वा भिजदु वा णिजदु वा अहव जादु विप्पलयं । जह्मा तह्मा गच्छदु तहवि हु ण परिग्गहो मज्झ ॥ २०९ ॥ छिद्यतां वा भिद्यतां वा नीयतां वाथवा यातु विप्रलयं ।
यस्मात्तस्माद् गच्छतु तथापि खलु न परिग्रहो मम ॥ २०९ ॥
छिद्यतां वा भिद्यतां वा नीयतां वा विप्रलयं यातु वा यतस्ततो गच्छतु वा तथापि न परद्रव्यं परिगृण्हामि । यतो न परद्रव्यं मम स्वं नाहं परद्रव्यस्य स्वामी । परद्रव्यमेव परद्रव्यस्य स्वं परद्रव्यमेव परद्रव्यस्य स्वामी । अहमेव मम स्वं अहमेव मम स्वामीति जानाति । इत्थं परिग्रहमपास्य समस्तमेव सामान्यतः स्वपरयोरविवेकहेतुं । अज्ञानमुज्झितुमना अधुना विशेषाद् भूयस्तमेव परिहर्तुमयं प्रवृत्तः ॥ १४५ ॥” २०९ ॥
देहरागादि मम परिग्रहो न भवतीति भेदज्ञानं निरूपयति ; — छिजदु वा भिजदु वा अहव जादु विप्पलयं छिद्यतां वा द्विधा भवतु, भिद्यतां वा छिद्री भवतु, नीयतां वा केनचित् । अथवा विप्रलयं विनाशं गच्छतु, एवमेव जह्मा तह्मा गच्छदु तहावि ण परिग्गहो मज्झ अन्यस्मात् यस्मात् तस्मात् कारणाद्वा गच्छतु तथापि शरीरं मम परिग्रहो न भवति । कस्मात् ? इति चेत् टंकोत्कीर्णपरमानंदज्ञाय कैकस्वभावोहं, यतः कारणात् । अयं च मे निश्चयः ॥ २०९ ॥ अथ विशेषपरिप्रग्रहत्यागरूपेण तमेव ज्ञानगुणं विवृणोति;
आगे कहते हैं कि ऐसा माननेवाले ज्ञानीके परद्रव्यके विगडने, सुधरनेमें दोनों में समता है; - ज्ञानी ऐसा विचारता है कि परद्रव्य [ छिद्यतां वा ] छिद जाओ [भि वा ] अथवा भिद जाओ [नीयतां वा ] अथवा कोई ले जाओ [ अथवा ] या [ विप्रलयं यातु ] नष्ट हो जाओ [ यस्मात् तस्मात् ] जिसतिसतरह से [गच्छतु ] चलीजाओ [ तथापि ] तौभी [ खलु ] निश्चयकर [ मम ] मेरा [ परिग्रहः न ] परद्रव्य परिग्रह नहीं है । टीका - परद्रव्य छिदो, वा भिदो, वा कोई लेओ, वा नष्ट होजाओ, वा जिस तिस कारण से चलीजाओ तौभी मैं परद्रव्यको परिग्रहण नहीं करता, क्योंकि परद्रव्य मेरा स्व नहीं है और न मैं उसका स्वामी हूं । मैं अपना ही स्वामी हूं ऐसा जानता हूं ॥ भावार्थ-ज्ञानीके परद्रव्यके विगडने सुधारनेका हर्षविषाद नहीं है । अब इस अर्थका कलशरूप तथा आगे के कथन की सूचनिकारूप काव्य कहते हैं; — इत्थं इत्यादि । अर्थ – इसप्रकार सामान्यसे सभी परिग्रहको छोडकर अपने परके अविवेकका कारण अज्ञानको छोड़ने का जिसका मन है ऐसा जो यह ज्ञानी वह उस परिग्रहको विशेषकर जुदा जुदा छोड़नेको फिर प्रवृत्त होता है | भावार्थ - जिस कारण स्व परको एकरूप जाननेका हेतु अज्ञान है इसी कारण परद्रव्यका परिग्रहण है । इसलिये ज्ञानीके पहली गाथामें परिग्रहका सामान्यकर त्याग करना कहा गया ॥ २०९ ॥
1
३८ समय ०