________________
अधिकारः ९] समयसारः।
५१३ नाहं सम्यक्त्वमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १७ नाहं मिथ्यात्वमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १८ नाहं सम्यक्त्वमिथ्यात्वमोहनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये १९ नाहं अनंतानुबंधिक्रोधकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २० नाहं अप्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २१ नाहं प्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २२ नाहं संज्वलनक्रोधकषायवेदनीयमोहनोयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २३ नाहमनंतानुबंधिमानकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २४ नाहमप्रत्याख्यानावरणीयमानकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेतये २५ नाहं प्रत्याख्यानावरणीयमानकषायवेदनीयमोहनीयकर्मफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २६ नाहं संज्वलनमानकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २७ नाहमनंतानुबंधिमायाकषायवेदनीयमोहनीयफलं भुजे चैतन्यात्मानमात्मानमेव संचेयते २८ नाहमप्रत्याख्यानावरणीयमायाकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये २९ नाहं प्रत्याख्यानावरणीयमायाकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३० नाहं संज्वलनमायाकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३१ नाहमनंतानुबंधिलोभकषायवेदनीयमोहनीयफलं भुंजे चैतन्यात्मानमात्मानमेव संचेतये ३२
म्यश्रद्धानज्ञानानुचरणरूपाभेदरत्नत्रयात्मकनिर्विकल्पसमाधिसंजातवीतरागसहजपरमानंदरूपसुख
नीयकर्म० चैतन्य० । १७ । मैं मिथ्यात्वमोहनीयकर्म०, चैतन्य० । १८ । मैं सम्यग्मिथ्यात्त्वमोहनीयकर्म०, चैतन्य० । १९ । मैं अनंतानुबंधी क्रोधकषायवेदनीयरूपमोहनीयकर्म० चैतन्य० । २० । मैं अप्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयकर्म० चैतन्य० । २१ । मैं प्रत्याख्यानावरणीयक्रोधकषायवेदनीयमोहनीयकर्म० चैतन्य० ॥२२॥ मैं संज्वलनक्रोधकषायवेदनीयमोहनीयकर्म० चैतन्य० । २३ । मैं अनंतानुबंधिमानकषायवेदनीयमोहनीयकर्म० चैतन्य० । २४ । मैं अप्रत्याख्यानावरणीयमानकषायवेदनीयमोहनीयकर्म० चैतन्य० ।२५। मैं प्रत्याख्यानावरणीयमानकषायवेदनीयमोहनीयकर्म० चैतन्य० ।२६। मैं संज्वलनमानकषायवेदनीयमोहनीयकर्म० चैतन्य० ।२७। मैं अनंतानुबंधीमायाकषायवेदनीयमोहनीयकर्म० चैतन्य० । २८ । मैं अप्रत्याख्यानावरणीयमायाकषायवेदनीयमोहनीयकर्म० चैतन्य० । २९। मैं प्रत्याख्यानावरणीयमायाकषायवेदनीयमोहनीयकर्म० चैतन्य० ।३०। मैं संज्वलनमायाकषायवेदनीयमोहनीयकर्म० चैतन्य० । ३१ । मैं अनंतानुबंधी लोभकषायवेदनीयमोहनीयकर्म० चैतन्य० । ३२ । मैं अप्रत्याख्यानावरणीयलोभ
६५ समय.