Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay
View full book text
________________
५१८
रायचन्द्रजैनशास्त्रमालायाम् [ सर्वविशुद्धज्ञान१२१ नाहं प्रत्येकशरीरनामफलं भुंजे चैतन्या० १२२ नाहं स्थावरनामफलं भुंजे चैतन्या० १२३ नाहं त्रसनामफलं मुंजे चैतन्या० १२४ नाहं सुभगनामफलं भुंजे चैतन्या० १२५ नाहं दुर्भगनामफलं भुंजे चैतन्या० १२६ नाहं सुस्वरनामकर्मफलं भुंजे चैतन्या० १२७ नाहं दुःस्वरनामफलं भुंजे चैतन्या० १२८ नाहं शुभनामफलं भुंजे चैतन्या० १२९ नाहमशुभनामफलं भुंजे चैतन्या० १३० नाहं सूक्ष्मशरीरनामफलं भुंजे चैतन्या० १३१ नाहं बादरशरीरनामफलं भुंजे चैतन्या० १३२ नाहं पर्याप्तनामफलं भुंजे चैतन्या० १३३ नाहमपर्याप्तनामफलं भुंजे चैतन्या० १३४ नाहं स्थिरनामफलं भुंजे चैतन्या० १३५ नाहमस्थिरनामफलं भुंजे चैतन्या० १३६ नाहमादेयनामफलं भुंजे चैतन्या० १३७ नाहमनादेयनामफलं भुंजे चैतन्या० १३८ नाहं यशःकीर्तिनामफलं भुंजे चैतन्या० १३९ नाहमयशःकीर्तिनामफलं भुंजे चैतन्या० १४० नाहं तीर्थकरत्वनामफलं भुजे चैतन्या० १४१ नाहमुच्चैर्गोत्रनामफलं भुंजे चैतन्या० १४२ नाहं नीचैर्गोत्रनामफलं भुंजे चैतन्या० १४३ नाहं दानांतरायनामफलं भुंजे चैतन्या० १४४ नाहं लोभांतरायनामभुंजे चैतन्या० १४५ नाहं भोगांतरायनामफलं भुंजे चैतन्या० १४६ नाहमुपभोगांतरायनामफलं भुंजे चैतन्या० १४७ नाहं वीर्यातरायनामफलं भुंजे चैतन्या०॥१४८॥
नासंन्यासभावनामुख्यत्वेनेति दशमस्थले गाथात्रयं गतं ॥३८७।३८८।३८९॥ अथेदानीं व्यामैं अप्रशस्तविहायोगतिनामकर्म० चैतन्य० ॥१२०। मैं साधारणशरीरनामकर्म० चैतन्य । १२१ । मैं प्रत्येकशरीरनामकर्म० चैतन्य० । १२२ । मैं स्थावरनामकर्म० चैतन्य । १२३ । मैं सनामकर्म० चैतन्य० । १२४ । मैं सुभगनामकर्म० चैतन्य० । १२५ । मैं दुर्भगनामकर्म० चैत० । १२६ । मैं सुस्वरनामकर्म० चैतन्य ० । १२७ । मैं दुःस्वरनामकर्म० चैत । १२८ । मैं शुभनामकर्म० चैतन्य० । १२९ । मैं अशुभनामकर्म० चैतन्य । १३० । मैं सूक्ष्मशरीरनामकर्म० चैत ।१३१। मैं बादरशरीरनामकर्म० चैत ।१३२॥ मैं पर्याप्तनामकर्म० चैत० । १३३ । मैं अपर्याप्तनामकर्म० चैत० । १३४। मैं स्थिरनामकर्म० चैत । १३५ । मैं अस्थिरनामकर्म० चैत० । १३६। मैं आदेयनामकर्म० चैत । १३७ । मैं अनादेयनामकर्म० चैत । १३८ । मैं यशःकीर्ति नामकर्म०
चैत । १३९ । मैं अयशःकीर्तिनामकर्म० चैत० । १४० । मैं तीर्थकरनामकर्म० चैत० । १४१ । मैं उच्चैर्गोत्रकर्म० चैत० । १४२ । मैं नीचैर्गोत्रकर्म० चैत । १४३ । मैं दानांतरायकर्म० चैत । १४४ । मैं लाभांतरायकर्म० चैत० । १४५ । मैं भोगांतरायकर्म० चैत । १४६ । मैं उपभोगांतरायकर्म० चैत । १४७ । मैं वीर्यातरायकर्म० चैतन्य० । १४८ ॥ इसतरहकी ज्ञानी सकल कर्मों के फलके संन्यासकी भावना करे ।

Page Navigation
1 ... 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590