________________
अधिकारः ९] समयसारः।
४३३ अथवैष जीवः पुद्गलद्रव्यस्य करोति मिथ्यात्वं ।। तस्मात्पुद्गलद्रव्यं मिथ्यादृष्टिने पुनर्जीवः ॥ ३२९ ॥ अथ जीवः प्रकृतिस्तथा पुद्गलद्रव्यं कुरुते मिथ्यात्वं । तस्माद्वाभ्यां कृतं द्वावपि भुंजाते तस्य फलं ॥ ३३० ॥ अथ न प्रकृतिर्न जीवः पुद्गलद्रव्यं करोति मिथ्यात्वं ।
तस्मात्पुद्गलद्रव्यं मिथ्यात्वं तत्तु न खलु मिथ्या ॥३३१ ॥ चतुष्कं । जीव एव मिथ्यात्वादिभावकर्मणः कर्ता तस्याचेतनप्रकृतिकार्यत्वेऽचेतनत्वानुषंगात् । खस्यैव जीवो मिथ्यात्वादिभावकर्मणः कर्ता जीवेन पुद्गलद्रव्यस्य मिथ्यात्वादिभावच प्रत्यक्षविरोध आगमविरोधश्च । अत्राह शिष्यः-प्रकृतिस्तावत्कर्मविशेषः स च सम्यक्त्वमिथ्यात्वतदुभयरूपस्य त्रिविधदर्शनमोहस्य सम्यक्त्वाख्यः प्रथमविकल्पः स च कर्मविशेषः कथं सम्यक्त्वं भवति । सम्यक्त्वं तु निर्विकारसदानंदैकलक्षणपरमात्मतत्त्वादिश्रद्धानरूपो मोक्षबीजहेतुर्भव्यजीवपरिणाम इति । परिहारमाह-सम्यक्त्वप्रकृतिस्तु कर्मविशेषो भवति तथापि यथा निर्विषीकृतं विषं मरणं न करोति तथा शुद्धात्माभिमुख्यपरिणामेन मंत्रस्थानीयविशुद्धिविशेषमात्रेण विनाशितमिथ्यात्वशक्तिः सन् क्षायोपशामिकादिलब्धिपंचकजनितप्रथमोपमिकसम्यक्त्वानंतरोत्पन्नवेदकसम्यक्त्वस्वभावं तत्त्वार्थश्रद्धानरूपं जीवपरिणामं न हंति तेन कारणेनोपचारेण सम्यक्त्वहेतुत्वाकर्मविशेषोऽपि सम्यक्त्वं भण्यते स च तीर्थकरनामकर्मवत् परंपरया मुक्तिकारणं भवतीति नास्ति दोषः । अहवा एसो जीवो पुग्गलव्वस्स कुणदि मिच्छत्तं अथवा पूर्वदूषणभयादेष प्रत्यक्षीभूतो जीवः, द्रव्यकर्मरूपस्य पुद्गलद्रव्यस्य शुद्धात्मतत्त्वादिषु विपरीताभिनिवेशजनकं भावऐसा मानिये कि [पुद्गलद्रव्यं मिथ्यात्वं ] पुद्गलद्रव्य नामा मिथ्यात्वको [न प्रकृतिः न जीवः कुरुते] न तो प्रकृति करती है और न जीव करता है [तस्मात्] तौभी [ पुद्गलद्रव्यं मिथ्यात्वं ] पुद्गलद्रव्य ही मिथ्यात्व हुआ [ तत्तु ] सो ऐसा मानना [ खलु ] क्या [ मिथ्या न ] झूठ नहीं हैं ? । इसलिये यह सिद्ध होता है कि मिथ्यात्वनामा जीवका जो भाव कर्म है उसका कर्ता तो अज्ञानी जीव है परंतु इसके निमित्तसे पुद्गलद्रव्यमें मिथ्यात्वकर्मकी शक्ति उत्पन्न होती है ॥ टीका-मिथ्यात्व भादिभावकर्मका कर्ता जीव ही है । यदि उसको अचेतन प्रकृतिका कार्य माना जाय तो उस भाव कर्मको भी अचेतनपनेका प्रसंग आ जायगा । मिथ्यात्व आदि भावकर्मका कर्ता जीव अपने आप ही है । यदि जीवकर पुद्गलद्रव्यके मिथ्यात्व आदि भाव कर्म किये गये माने जाय तो भावकर्म चेतन होनेसे पुद्गलद्रव्यके भी चेतनपनेका प्रसंग आजायगा । जीव और प्रकृति दोनों ही मिथ्यात्व आदि भावकर्मके कर्ता नहीं हैं क्योंकि प्रकृति अचेतन है उसको भी जीवकी तरह उसके फल भोगनेका प्रसंग आ जायगा। ये दोनों अकर्ता भी नहीं हैं क्योंकि पुद्गल द्रव्य के अपने स्वभावसे ही मिथ्यात्व आदि भावका प्रसंग आता है । इसलिये मिथ्यात्व आदि भावकर्मका कर्ता जीव है और
५५ समय०