________________
४७०
रायचन्द्रजैनशास्त्रमालायाम् ।
[ सर्वविशुद्धज्ञान
भवति न पुनर्बोध्यतां याति बोध्यं । ज्ञानं ज्ञानं भवतु तदिदं न्यक्कृताज्ञानभावं भावो भावो भवति तिरयन्येन पूर्णस्वभावः ॥ २१७” ३५६–३६५ ॥
दंसणणाणचरितं किंचिवि णत्थि दु अचेयणे विसये । ता किं घादयदे चेदयिदा तेसु विसएस ॥ ३६६ ॥ दंसणणाणचरितं किंचिवि णत्थि दु अचेयणे कम्मे । ता किं घादयदे चेदयिदा तेसु कम्मेसु ॥ ३६७ ॥ दंसणणाणचरितं किंचिवि णत्थि दु अचेयणे काये । ता किं घादयदे चेदयिदा तेसु कायेसु ॥ ३६८ ॥
परिणमति तदा ज्ञेयाभावस्तथा सत्युभयशून्यत्वं, स च प्रत्यक्षविरोधः । एवं निश्चयव्यवहारव्याख्यानमुख्यतया समुदायेन सप्तमस्थले सूत्रदशकं गतं ॥ ३५६- ३६५ ॥ अथ निश्चयप्रति क्रमणनिश्चयप्रत्याख्याननिश्चयालोचनापरिणतस्तपोधन एवाभेदेन निश्चयचारित्रं भवतीत्युपदिशति;—दर्शनज्ञानचारित्रं किमपि नास्ति । केषु ? शब्दादिपंचेंद्रियविषयेषु ज्ञानावरणादि द्रव्यक
ज्ञान अज्ञानभावको दूर कर ज्ञानरूप होवे अर्थात् जिसकारण ज्ञानमें भाव अभाव ये दो अवस्थायें होती हैं वे तो मिट जांय और ज्ञान पूर्ण स्वभावको प्राप्त होजाय । यह प्रार्थना है || ३५६ से ३६५ तक ॥।
आगे कहते हैं कि रागद्वेष मोहसे दर्शन ज्ञान चारित्रका घात होता है सो दर्शनज्ञान चारित्र पुद्गलद्रव्य में तो नहीं हैं आत्माहीमें दर्शन ज्ञान चारित्र हैं और आत्मामें ही अज्ञानसे रागद्वेष मोह हैं सो अज्ञानसे अपना ही घात होता है ऐसा निर्णय करते हैं; - [ दर्शनज्ञानचारित्रं ] दर्शन ज्ञान चारित्र हैं वे [ अचेतने विषये तु] अचेतन विषयोंमें तो [ किंचिदपि नास्ति ] कुछ भी नहीं हैं [तस्मात् ] इसलिये [ तेषु विषयेषु ] उन विषयोंमें [ चेतयिता ] आत्मा [ किं हंति ] क्या घात करे ? घातनेको कुछ भी नहीं । [ दर्शनज्ञानचारित्रं ] दर्शन ज्ञान - रत्र [ अचेतने कर्मणि तु ] अचेतन कर्ममें [ किंचिदपि नास्ति ] कुछ भी नहीं हैं । [ तस्मात् ] इसलिये [ तत्र कर्मणि ] उस कर्ममें [ चेतयिता ] आत्मा [ किं हंति ] क्या घात करे ? कुछ भी घातनेको नहीं [ दर्शनज्ञानचारित्रं ] दर्शन ज्ञान चारित्र [ अचेतने काये तु ] अचेतन कायमें [ किंचिदपि नास्ति ] कुछ भी नहीं हैं [ तस्मात् ] इसलिये [ तेषु कायेषु ] उन कार्यों में [ चेतयिता ] आत्मा [ किं हंति ] क्या घाते ? कुछ भी घातनेको नहीं । [ घातः ] घात [ [ ज्ञानस्य दर्शनस्य तथा चारित्रस्य ] ज्ञानका दर्शनका तथा चारित्रका [ भणितः ]
१ सूत्रसप्तकं पाठोऽयं क . पुस्तके ।