________________
४६८
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानचात्मस्वभावेनापरिणमयंती कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमाना कुड्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन श्वेतयतीति व्यवह्रियते । तथा चेतयितापि दर्शनगुणनिर्भरस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणमयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानः पुद्गलादिपरद्रव्यं चेतयितृनिमित्तकेनात्मनो दर्शनगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन पश्यतीति व्यवह्रियते । अपि च-यथा च सैव सेटिका श्वेतगुणनिर्भरखभावा स्वयं कुड्यादिपरद्रव्यस्वभावेनापरिणममाना कुड्यादिपरद्रव्यं चात्मस्वभावेनापरिणामयंती कुड्यादिपरद्रव्यनिमित्तकेनात्मनः श्वेतगुणनिर्भरस्वभावस्य परिणामेनोत्पद्यमाना कुड्यादिपरद्रव्यं सेटिकानिमित्तकेनात्मनः स्वभावस्य परिणामेनोत्पद्यमानमात्मनः स्वभावेन चेतयतीति व्यवह्रियते । तथा चेतयितापि ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावः स्वयं पुद्गलादिपरद्रव्यस्वभावेनापरिणममानः पुद्गलादिपरद्रव्यं चात्मस्वभावेनापरिणामयन् पुद्गलादिपरद्रव्यनिमित्तकेनात्मनो ज्ञानदर्शनगुणनिर्भरपरापोहनात्मकस्वभावस्य
रूपेणापि व्यवहारो न सत्य इति, जैनमते पुनर्व्यवहारनयो यद्यपि निश्चयापेक्षया मृषा तथापि व्यवहाररूपेण सत्य इति । यदि पुनर्लोकव्यवहाररूपेणापि सत्यो न भवति तर्हि सर्वोऽपि लोकव्यवहारो मिथ्या भवति, तथा सत्यतिप्रसंगः । एवमात्मा व्यवहारेण परद्रव्यं जानाति पश्यति निश्चयेन पुनः स्वद्रव्यमेवेति । तत एतदायाति प्रामारामादि सर्वं खल्विदं ब्रह्म ज्ञेय
है । सो परके निमित्तसे कुछ भाव हुए देख व्यवहारी जन कहते हैं कि परद्रव्यको जानता है परद्रव्यको देखता है परद्रव्यका श्रद्धान करता है परद्रव्यको त्यागता है । इसतरह निश्चय व्यवहारका प्रकार जान यथावत् श्रद्धान करना ॥ अब इस अर्थका कलशरूप २१५ वां काव्य कहते हैं-शुद्ध इत्यादि । अर्थ-आचार्य कहते हैं कि जिसने शुद्ध द्रव्यके निरूपणमें बुद्धि लगाई है और जो तत्त्वको अनुभवता है ऐसे पुरुषके एक द्रव्यमें प्राप्त हुआ अन्यद्रव्य कुछ भी कदाचित् नहीं प्रतिभासता । तथा ज्ञान अन्य ज्ञेय पदार्थों को जानता है सो यह ज्ञानके शुद्ध स्वभावका उदय है । ये लोक हैं वे अन्यद्रव्यके ग्रहणमें आकुल बुद्धिवाले हुए शुद्ध स्वरूपसे क्यों चिगते हैं ? भावार्थशुद्धनयकी दृष्टिकर तत्त्वका स्वरूप विचारनेसे अन्यद्रव्यका अन्यद्रव्यमें प्रवेश नहीं दीखता परंतु ज्ञानमें अन्यद्रव्य प्रतिभासता है सो यह ज्ञानकी स्वच्छताका स्वभाव है कुछ ज्ञान उनको ग्रहण नहीं करता । ये लोक अन्य द्रव्यका ज्ञानमें प्रतिभास देख अपने ज्ञानस्वरूपसे छूट ज्ञेयके ग्रहण करनेकी बुद्धि करते हैं सो यह अज्ञान है । आचार्यने उसकी करुणाकर कहा है कि ये लोक तत्त्वसे क्यों चिगते हैं ? ॥ फिर इसी