________________
अधिकारः ९]
समयसारः। असुहो सुहो व सद्दो ण तं भणह सुणसु मंति सो चैव । ण य एइ विणिग्गहिउं सोयविसयमागयं सदं ॥ ३७२ ॥ असुहं सुहं च रूवं ण तं भणइ पिच्छ मंति सो चेव । णय एइ विणिग्गहिउं चक्खुविसयमागयं रूवं ॥ ३७६ ॥
संस्तुतवचनेन पुद्गलाः परिणमंति तह्मा ण तुमं भणिदो किंचिवि तस्मात्कारणात्त्वं न भणितः किंचिदपि किं रूससे अवुहो किं रुष्यसे अबुध ! बहिरात्मन्निति । स चैवाज्ञानिजीवो व्यवहारनिश्चयकारणसमयसाराभ्यां रहितः पुनरपि संबोध्यते । हे अज्ञानिन् ! शब्दरूपगंधरसस्पर्शरूपा मनोज्ञामनोज्ञपंचेंद्रियविषयाः कर्तारः, त्वां कर्मतापन्नं किमपि न भणंति । किं न भणंति ? हे देवदत्त ! मां कर्मतापन्नं शृणु, मां पश्य, मां जिघ्र, मां स्वादय, मां स्पृशेति । पुनरप्यज्ञानी ब्रूते एते शब्दादयः कर्तारो मां किमपि न भणंति, परं किंतु मदीयश्रोत्रादिविषयस्थानेषु समागच्छंति ? आचार्या उत्तरमाहुः-हे मूढ ! नचायांति विनिर्गृहीतुं-एते शब्दादिपंचेंद्रियविषयाः । कथंभूताः संतः ? श्रोत्रंद्रियादिस्वकीयस्वकीयविषयभावमागच्छंतः । कस्मात् ? इति चेत् वस्तुस्वभावादिति । यस्तु परमतत्त्वज्ञानी जीवः स पूर्वोक्तव्यवहारनिश्चयकारणसमय
गंधके [ विनिर्ग्रहीतुं ] ग्रहण करनेको [ स एव ] वह आत्मा भी अपने प्रदेशको छोड़ [न एति ] नहीं प्राप्त होता । [ अशुभः वा शुभः रसः] अशुभ वा शुभ रस [ त्वां इति न भणति ] तुझको ऐसा नहीं कहता कि [ मां रसय ] मुझको तू आस्वाद कर [च ] और [ रसनविषयं आगतं तु रसं] रसना इंद्रियके विषयमें आये रसके [विनिर्ग्रहीतुं ] ग्रहण करनेको [ स एव ] वह आत्मा भी अपने प्रदेशको छोड़ [ न एति ] नहीं प्राप्त होता। [ अशुभः वा शुभः स्पर्शः ] अशुभ वा शुभ स्पर्श [ त्वां इति न भणति ] तुझको ऐसा नहीं कहता कि [ मां स्पृश ] तू मुझको स्पर्श (छूले ) [च ] और [ कायविषयं आगतं स्पर्श ] स्पर्शन इंद्रियके विषयमें आये हुए स्पर्शके [विनिर्ग्रहीतुं ] ग्रहण करनेको [ स एव ] वह आत्मा भी अपने प्रदेशको छोड़ [न एति ] नहीं प्राप्त होता । [अशुभः वा शुभः ] अशुभ वा शुभ [ गुणः ] द्रव्यका गुण [ त्वां इति न भणति ] तुझको ऐसा नहीं कहता कि [ मां बुध्यख ] तू मुझको जान [च] और [ बुद्धिविषयं आगतं तु गुणं] बुद्धिके विषयमें आये हुए गुणके [विनिग्रहीतुं] ग्रहण करनेको [ स एव ] वह आत्मा भी अपने प्रदेशको छोड़कर [ न एति ] नहीं प्राप्त होता । [ अशुभं वा शुभं द्रव्यं ] अशुभ वा शुभ द्रव्य [त्वां इति न भणति ] तुझको ऐसा नहीं कहता कि [ मां बुध्यस्ख] तू मुझे जान [च ] और [ बुद्धिविषयं आगतं द्रव्यं ] बुद्धिके विषयमें आये हुए द्र