Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay

View full book text
Previous | Next

Page 499
________________ ४८६ रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानकर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । तस्मान्निवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥ ३८४ ॥ यच्छुभमशुभमुदीर्णं संप्रति चानेकविस्तरविशेषं । तं दोषं यः चेतयते स खल्वालोचनं चेतयिता ॥ ३८५ ॥ नित्यं प्रत्याख्यानं करोति नित्यं प्रतिक्रामति यश्च । नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ॥ ३८६ ॥ यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेभ्यश्चेतयितात्मानं निवर्तयति स तत्कारणभूतं पूर्वकर्म प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्या डिकमणं स पुरुष एवाभेदनयेन निश्चयप्रतिक्रमणं भवतीत्यर्थः । णियत्तदे जो अनंतज्ञानादिस्वरूपात्मद्रव्यसम्यक्श्रद्धानज्ञानानुभूतिस्वरूपाभेदरत्नत्रयलक्षणे परमसामायिके स्थित्वा यः कर्ता आत्मानं निवर्तयति । कस्मात्सकाशात् ? कम्मं जं सुहमसुहं जह्मि य भावह्मि वज्झदि भविस्सं तत्तो शुभाशुभानेकविस्तर विस्तीर्णं भविष्यत्कर्म यस्मिन्मिथ्यात्वादिरागादिपरिणामे सति बध्यते तस्मात् सो पञ्चक्खाणं हवे चेदा स एवंगुणविशिष्टस्तपोधन एवाभेदनयेन निश्चयप्रत्याख्यानं भवतीति विज्ञेयं । जो वेददि नित्यानंदैकस्वभावशुद्धात्मसम्यक्त्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मके सुखदुःखजीवितमरणादिविषये सर्वोपेक्षासंयमे स्थित्वा यः षोंको लिये हुए [ उदीर्ण ] उदय आया है [ तं दोषं ] उस दोषको [ यः चेतयिता] जो ज्ञानी [चेतयते ] अनुभवता है उसका स्वामिपना कर्तापना छोड़ता है [सः खलु ] वह आत्मा निश्चयसे [आलोचनं ] आलोचनास्वरूप है [च यः] इसतरह जो [चेतयिता] आत्मा [ नित्यं प्रत्याख्यानं करोति ] नित्य प्रत्याख्यान करता है [नित्यं प्रतिक्रामति ] नित्य प्रतिक्रमण करता है [ नित्यं आलोचयति ] नित्य आलोचना करता है [सः खलु ] वह चेतयिता निश्चयकर [चारित्रं भवति ] चारित्र स्वरूप है ॥ टीका-जो आत्मा पुद्गल कर्मके उदयसे हुए भावोंसे अपने आत्माको छुड़ाये उस भावको कारणभूत पूर्व (अतीत) कालमें किये कर्मको प्रतिक्रमणरूप करता हुआ आप ही प्रतिक्रमणस्वरूप होता है । वही आत्मा पूर्वकर्मका कार्यभूत जो आगामी बंधनेवाला कर्म उसको प्रत्याख्यानरूप करता ( त्यागता हुआ) आप ही प्रत्याख्यानस्वरूप होता है । तथा वही आत्मा वर्तमान कर्मके उदयसे अपनेको अत्यंत भेदकर अनुभव करता हुआ प्रवर्तता है वह आप ही आलोचनास्वरूप होता है । ऐसे यह आत्मा नित्य प्रतिक्रमण करता हुआ, नित्य प्रत्याख्यान करता हुआ, नित्य आलोचना करता हुआ पूर्वकर्मके कार्यरूप और आगामी कर्मके कारणरूप भा

Loading...

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590