________________
४८६
रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानकर्म यच्छुभमशुभं यस्मिंश्च भावे बध्यते भविष्यत् । तस्मान्निवर्तते यः स प्रत्याख्यानं भवति चेतयिता ॥ ३८४ ॥ यच्छुभमशुभमुदीर्णं संप्रति चानेकविस्तरविशेषं । तं दोषं यः चेतयते स खल्वालोचनं चेतयिता ॥ ३८५ ॥ नित्यं प्रत्याख्यानं करोति नित्यं प्रतिक्रामति यश्च ।
नित्यमालोचयति स खलु चरित्रं भवति चेतयिता ॥ ३८६ ॥ यः खलु पुद्गलकर्मविपाकभवेभ्यो भावेभ्यश्चेतयितात्मानं निवर्तयति स तत्कारणभूतं पूर्वकर्म प्रतिक्रामन् स्वयमेव प्रतिक्रमणं भवति । स एव तत्कार्यभूतमुत्तरं कर्म प्रत्या
डिकमणं स पुरुष एवाभेदनयेन निश्चयप्रतिक्रमणं भवतीत्यर्थः । णियत्तदे जो अनंतज्ञानादिस्वरूपात्मद्रव्यसम्यक्श्रद्धानज्ञानानुभूतिस्वरूपाभेदरत्नत्रयलक्षणे परमसामायिके स्थित्वा यः कर्ता आत्मानं निवर्तयति । कस्मात्सकाशात् ? कम्मं जं सुहमसुहं जह्मि य भावह्मि वज्झदि भविस्सं तत्तो शुभाशुभानेकविस्तर विस्तीर्णं भविष्यत्कर्म यस्मिन्मिथ्यात्वादिरागादिपरिणामे सति बध्यते तस्मात् सो पञ्चक्खाणं हवे चेदा स एवंगुणविशिष्टस्तपोधन एवाभेदनयेन निश्चयप्रत्याख्यानं भवतीति विज्ञेयं । जो वेददि नित्यानंदैकस्वभावशुद्धात्मसम्यक्त्रद्धानज्ञानानुष्ठानरूपाभेदरत्नत्रयात्मके सुखदुःखजीवितमरणादिविषये सर्वोपेक्षासंयमे स्थित्वा यः
षोंको लिये हुए [ उदीर्ण ] उदय आया है [ तं दोषं ] उस दोषको [ यः चेतयिता] जो ज्ञानी [चेतयते ] अनुभवता है उसका स्वामिपना कर्तापना छोड़ता है [सः खलु ] वह आत्मा निश्चयसे [आलोचनं ] आलोचनास्वरूप है [च यः] इसतरह जो [चेतयिता] आत्मा [ नित्यं प्रत्याख्यानं करोति ] नित्य प्रत्याख्यान करता है [नित्यं प्रतिक्रामति ] नित्य प्रतिक्रमण करता है [ नित्यं आलोचयति ] नित्य आलोचना करता है [सः खलु ] वह चेतयिता निश्चयकर [चारित्रं भवति ] चारित्र स्वरूप है ॥ टीका-जो आत्मा पुद्गल कर्मके उदयसे हुए भावोंसे अपने आत्माको छुड़ाये उस भावको कारणभूत पूर्व (अतीत) कालमें किये कर्मको प्रतिक्रमणरूप करता हुआ आप ही प्रतिक्रमणस्वरूप होता है । वही आत्मा पूर्वकर्मका कार्यभूत जो आगामी बंधनेवाला कर्म उसको प्रत्याख्यानरूप करता ( त्यागता हुआ) आप ही प्रत्याख्यानस्वरूप होता है । तथा वही आत्मा वर्तमान कर्मके उदयसे अपनेको अत्यंत भेदकर अनुभव करता हुआ प्रवर्तता है वह आप ही आलोचनास्वरूप होता है । ऐसे यह आत्मा नित्य प्रतिक्रमण करता हुआ, नित्य प्रत्याख्यान करता हुआ, नित्य आलोचना करता हुआ पूर्वकर्मके कार्यरूप और आगामी कर्मके कारणरूप भा