________________
-
४८२
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्धज्ञानअशुभः शुभो वा गंधो न त्वां भणति जिघ्र मामिति स एव । न चैति विनिर्ग्रहीतुं प्राणविषयमागतं गंधं ॥ ३७७॥ अशुभः शुभो वा रसो न त्वां भणति रसय मामिति स एव । न चैति विनिर्ग्रहीतुं बुद्धिविषयमागतं तु रसं ॥ ३७८॥ अशुभः शुमो वा स्पर्शो न त्वां भणति स्पृश मामिति स एव । न चैति विनिर्ग्रहीतुं कायविषयमागतं तु स्पर्श ॥ ३७९॥ अशुभः शुभो वा गुणो न त्वां भणति बुध्यस्ख मामिति स एव । न चैति विनिर्ग्रहीतुं बुद्धिविषयमागतं तु गुणं ॥ ३८० ॥ अशुभं शुभं वा द्रव्यं न त्वां भणति बुध्वस्व मामिति स एव । न चैति विनिर्ग्रहीतुं बुद्धिविषयमागतं द्रव्यं ॥ ३८१ ॥ एत्तत्तु ज्ञात्वा उपशमं नैव गच्छति मूढः।
विनिर्ग्रहमनाः परस्यं च खयं च बुद्धिं शिवामप्राप्तः ॥ ३८२ ॥ यथेह बहिरों घटादिः, देवदत्तो यज्ञदत्तमिव हस्ते गृहीत्वा 'मां प्रकाशय' इति स्वप्रकाशने न प्रदीपं प्रयोजयति । नच प्रदीपोप्ययःकांतोपलकृष्टायःसूचीवत् खस्थातरागसहजपरमानंदरूपं शिवशब्दवाच्यं सुखं चाप्राप्त इति । किंच, यथायस्कांतोपलाकृष्टा सूची स्वस्थानात्प्रच्युत्यायस्कांतोपलपाषाणसमीपं गच्छति तथा शब्दादयश्चित्तक्षोभरूपविकृतिकरणार्थ जीवसमीपं न गच्छंति । जीवोऽपि तत्समीपं न गच्छति किं तु स्वस्थाने स्वस्वरूपेणैव तिष्ठति । एवं वस्तुस्वभावे सत्यपि यदज्ञानी जीव उदासीनभावं मुक्त्वा रागद्वेषौ करोति तदज्ञानमिति । हे भगवन् पूर्व बंधाधिकारे भणितं-"एवं णाणी सुद्धो ण सयं परिणमदि रायमादीहिं । राइजदि अण्णेहिं दु सो रत्तादिएहिं भावेहिं ॥१॥” इत्यादि रागादीनामकर्ता ज्ञानी, परद्रव्यजनिता रागादयः इत्युक्तं । अत्र तु स्वकीयबुद्धिदोषजनिता रागादयः परेषां दूषणं नास्तीति पूर्वापरही विचित्र परिणतिको प्राप्त हुए हैं उनके विकारके लिये मनोहर तथा अमनोहर बाह्यपदार्थ किंचिन्मात्र भी नहीं कल्पना किये जाते । इसीप्रकार आत्मा दीपककी तरह परद्रव्यके प्रति नित्य ही उदासीन है । ऐसी ही वस्तुकी मर्यादा है। तौभी जो रागद्वेष उपजाता है वह अज्ञान है ॥ भावार्थ-आत्मा शब्दको सुनकर रूपको देखकर गंधको सूंघकर रसको आस्वादकर स्पर्शको स्पर्शकर गुणद्रव्यको जानकर भला बुरा मान रागद्वेष उपजाता है सो यह अज्ञान है । क्योंकि वे शब्दादिक तो जड़ पुद्गलद्रव्यके गुण हैं सो आत्माको कुछ कहते नहीं कि हमको ग्रहण करो । और आत्मा भी स्वयं अपने प्रदेशोंको छोड़ उनके ग्रहण करनेको उनमें जाता नहीं है । जैसे उनके समीप नहीं होनेपर जानता है वैसे ही समीप होनेपर भी जानता है । आत्माके वि