________________
४३८
रायचन्द्रजैनशास्त्रमालायाम् । [ सर्वविशुद्भज्ञानएवं संखुवएसं जे उ परूविंति एरिसं समणा। तेसिं पयडी कुव्वइ अप्पा य अकारया सव्वे ॥ ३४०॥ अहवा मण्णसि मज्झं अप्पा अप्पाणमप्पणो कुणई। एसो मिच्छसहावो तुह्मं एयं मुणंतस्स ॥ ३४१॥ अप्पा णिचो असंखिजपदेसो देसिओ उ समयम्हि ।
णवि सो सक्कइ तत्तो हीणो अहिओ य काउं जे ॥ ३४२ ॥ पुनर्यथा शुद्धनयेन चाशुद्धनयेनाप्युपघातको हिंसकः कोऽपि नास्ति । कस्मात् ? इति चेत्, यस्मादेकांतेन कर्म चैव हि स्फुटमन्यत् कर्म हंति, न चात्मेति पूर्वसूत्रे भणितमिति । एवं हिंसाविचारमुख्यत्वेन गाथाद्वयं गतं । एवं संखुवदेसं जे दु परूविति एरिसंसमणा एवं पूर्वोक्तं सांख्योपदेशमीदृशमेकांतरूपं ये केचन परमागमोक्तं नयविभागमजानंतः समणा श्रमणाभासाः द्रव्यलिंगिनः प्ररूपयंति कथयति । तेसिं पयडी कुव्वदि अप्पाय अकारया सव्वे तेषां मतेनैकांतेन प्रकृतिः कर्वी भवति । [यस्मात् ] जिस कारण [ परं] दूसरेको [हंति ] मारता है [च] और [ परेण हन्यते ] परकर मारा जाता है [सा प्रकृतिः ] वह भी प्रकृति ही है [ एतेन अर्थेन भण्यते] इसी अर्थको लेकर कहते हैं कि [परघात नाम इति] यह परघात नामा प्रकृति है [ तस्मात् ] इसलिये [अस्माकं उपदेशे] हमारे उपदेशमें [कोपि जीवः ] कोई भी जीव [ उपघातको नास्ति ] उपघात करनेवाला नहीं है [ यस्मात् ] क्योंकि [कर्म चैव हि ] कर्म ही [कर्म हंतीति भणितं] कर्मको घातता है ऐसा कहा है । [एवं तु] इस तरह [ये श्रमणाः] जो कोई यति [ ईदृशं सांख्योपदेशं प्ररूपयंति] ऐसा सांख्यमतका उपदेश निरूपण करते हैं [ तेषां] उनके [प्रकृतिः ] प्रकृति ही [ करोति] करती है [च सर्वे आत्मानः] और आत्मा सब [अकारकाः] अकारक ही हैं ऐसा हुआ। [अथवा] आचार्य कहते हैं जो, आत्माके कर्तापनेका पक्ष साधनेको [ मन्यसे] तू ऐसा मानेगा कि [मम आत्मा] मेरा आत्मा [आत्मनः] अपने [आत्मानं] आत्माको [करोति ] करता है ऐसा कर्तापनका पक्ष मानो तो [तजानतः] ऐसे जाननेका [ तवैव ] तेरा [एषः] यह [मिथ्याखभावः तु] मिथ्यास्वभाव है क्योंकि [आत्मा] आत्मा [नित्यः] नित्य [असंख्येयप्रदेशः] असंख्यातप्रदेशी [ समये] सिद्धांतमें [ दर्शितः] कहा है [ततः] उससे [यत् सः] जो वह [हीनः च अधिकः कर्तु] हीन अधिक करनेको [नापि शक्यते] १ भणंतस्स क. पुस्तके पाठः ।