________________
४५४
रायचन्द्रजैनशास्त्रमालायाम् । [सर्वविशुद्धज्ञानयथा शिल्पिकस्तु करणानि गृह्णाति न स तु तन्मयो भवति । तथा जीवः करणानि तु गृह्णाति न च तन्मयो भवति ॥ ३५१॥ यथा शिल्पिकः कर्मफलं भुंक्ते न च स तु तन्मयो भवति । तथा जीवः कर्मफलं भुंक्ते न च तन्मयो भवति ॥ ३५२ ॥ एवं व्यवहारस्य तु वक्तव्यं दर्शनं समासेन । शृणु निश्चयस्य वचनं परिणामकृतं तु यद्भवति ॥ ३५३ ॥ यथा शिल्पिकस्तु चेष्टां करोति भवति च तथानन्यस्तस्याः। तथा जीवोऽपि च कर्म करोति भवति चानन्यस्तस्मात् ॥ ३५४ ॥ यथा चेष्टां कुर्वाणस्तु शिल्पिको नित्यदुःखितो भवति ।
तस्माच्च स्यादनन्यस्तथा चेष्टमानो दुःखी जीवः ॥ ३५५ ॥ __यथा खलु शिल्पी सुवर्णकारादिः कुंडलादिपरद्रव्यपरिणामात्मकं कर्म करोति । हस्तकुट्टकादिभिः परद्रव्यपरिणामात्मकैः करणैः करोति । हस्तकुटकादीनि परद्रव्यपरिणामात्मकानि करणानि गृह्णाति । ग्रामादिपरद्रव्यपरिणामात्मकं कुंडलादिककर्मफलं भुक्ते नत्वनेकद्रव्यत्वेन ततोऽन्यत्वे सति तन्मयो भवति ततो निमित्तनैमित्तिकभावमात्रेणैव तत्र कर्तृकर्मभोत्कृभोग्यत्वव्यवहारः । तथात्मापि पुण्यपापादि पुद्गलपरिणामात्मकं कर्म करोति ।
व्वदि य तहा अणण्णो सो यथा सुवर्णकारादिशिल्पी कुंडलादिकमेवमेवं करोमीति मनसि चेष्टां करोति इति तया चेष्टया सह भवति चानन्यस्तन्मयः तह जीवोवि य कम्म कुव्वदि हवदि य अणण्णो सो तथैवाज्ञानी जीवः केवलज्ञानादिव्यक्तिरूपस्य कार्यसमयसारस्य योऽसौ साधको निर्विकल्पसमाधिरूपः कारणसमयसारस्तस्याभावे सत्यशुद्धनिश्चयनयेन अशुद्धोपादानरूपेण मिथ्यात्वरागादिरूपं भावकर्म करोति तेन भावकर्मणा सह भवति चानन्यः इति भावकर्मकर्तृत्वगाथा गता । जह चेहँ कुव्वंतो दु सिप्पिओ णिच दु:खितो
आत्माभी पुण्यपाप आदि पुद्गलद्रव्यस्वरूप कर्मको करता है, मनवचनकाय पुद्गलद्रव्यस्वरूप करणोंकर कर्मको करता है, मनवचनकाय पुद्गल द्रव्यके परिणामस्वरूप करणोंको ग्रहण करता है और सुखदुःख आदि पुद्गलद्रव्य के परिणामस्वरूप पुण्यपाप आदि कर्मों के फलको भोगता है सो भिन्न द्रव्यपनेसे उनसे अन्य होनेपर उनसे तन्मय नहीं होता। इसलिये निमित्त नैमित्तिक भावमात्रकर ही वहां कर्ता कर्मपना भोक्ता भोग्यपनेका व्यवहार है । जैसे वही शिल्पी करनेका इच्छक हुआ अपने हस्त आदि की चेष्टारूप अपने परिणाम स्वरूप कर्मको करता है और दुःखस्वरूप अपने परिणामरूप चेष्टामय कमके फलको भोगता है उन परिणामोंको अपने एक ही द्रव्यपनेकर अनन्य होनेसे उनसे तन्मय होता है । इसलिये उनमें परिणाम परिणामी भावकर कर्ता कर्मपनेका तथा