________________
४३६
रायचन्द्रजैनशास्त्रमालायाम् ।
[सर्वविशुद्धज्ञानकम्मेहि सुहाविजइ दुक्खाविजइ तहेव कम्मेहिं । कम्मेहि य मिच्छत्तं णिज्जइ णिजइ असंजमं चेव ॥ ३३३ ॥ कम्मेहिं भमाडिजइ उड्डमहो चावि तिरियलोयं य । कम्मेहि चेव किन्जइ सुहासुहं जित्तियं किंचि ॥ ३३४ ॥ जह्मा कम्मं कुव्वइ कम्मं देई हरत्ति जं किंचि ।
तह्मा उ सव्वेजीवा अकारया हुंति आवण्णा ॥ ३३५॥ मुख्यत्वेन कम्महिं दु अण्णाणी इत्यादि सूत्रचतुष्टयं । ततः परं सांख्यमतेप्येवं भणितमास्ते--इति संवाददर्शनार्थ ब्रह्मचर्यस्थापनमुख्यत्वेन पुरुसिच्छियाहिलासी इत्यादि गाथाद्वयं । अहिंसास्थापनमुख्यत्वेन जमा घादेदि परं इत्यादि गाथाद्वयं । प्रकृतेरेव कर्तृत्वं न चात्मन इत्येकांतनिराकरणा) अस्यैव दूषणोपसंहाररूपेण एवं संखुवदंसे इत्यादि गाथैका इति सूत्रपंचकसमुदायेन द्वितीयमंतरस्थलं । तदनंतरं आत्मा कर्म न करोति कर्मजनितभावांश्च कित्वात्मानं करोतीत्येकगाथायां पूर्वपक्षो गाथात्रयेण परिहार इति समुदायेन अहवा मण्णसि मज्झं इत्यादि सूत्रचतुष्टयं । एवं चतुरंतराधिकारे स्थलत्रयेण समुदायपातनिका;-कर्मभिरज्ञानी क्रियते जीव एकांतेन तथैव च ज्ञानी क्रियते कर्मभिः । स्वापं निद्रां नीयते जागरणं तथैवेति प्रथमगाथा गता । कर्मभिः सुखीक्रियते दुःखीक्रियते तथैव च कर्मभिः । कर्मभिश्च मिथ्यात्वं नीयते तथैवासंयमं चैवैकांतेन द्वितीयगाथा गता । कर्मभिश्चैवो धस्तिर्यग्लोकं च भ्राम्यते कर्मभिश्चैव क्रियते शुभाशुभं यदन्यदपि किंचिदिति
[कर्मभिस्तु] जीव कोकर [ अज्ञानी ] अज्ञानी [क्रियेत] किया जाता है [तथैव ] उसीतरह [कर्मभिः ] कोकर [ज्ञानी] ज्ञानी होता है [कर्मभिः] कर्मोंकर [खाप्यते] सुआया जाता है [तथैव] उसीप्रकार [कर्मभिः] कर्मोंकर ही [जागर्यते] जगाया जाता है । [कर्मभिः सुखी क्रियते] काँकर सुखी किया जाता है [ तथैव] उसीतरह [कर्मभिः दुःखी क्रियते] कर्मोकर दुखी किया जाता है [च] और [कर्मभिः मिथ्यात्वं नीयते] कर्मोंकर मिथ्यात्वको प्राप्त कराया जाता है [चैव] तथा [असंयमं नीयते] असंयमको प्राप्त कराया जाता है । [कर्मभिः ऊर्ध्वं चापि अधः च तिर्यग्लोकं भ्राम्यते] कोंकर ऊर्ध्वलोक तथा अधोलोक और तिर्यग्लोकमें भ्रमाया जाता है [च कर्मभिः एव] और कमोसे ही [यत्किचित् यावत् शुभाशुभं क्रियते] जो कुछ शुभ अशुभ है वह किया जाता है । [यस्मात् ] क्योंकि [कर्म करोति ] कर्म ही करता है [कर्म ददाति ] कर्म ही देता है [यत् किंचित् हरति इति] कर्म ही हरता है जो कुछ करता है वह कर्म ही करता है [ तस्मात्तु ] इसलिये [सर्वजीवाः] सभी जीव [अकारका आपन्नाः भवंति ] अकारक प्राप्त