________________
४३४
रायचन्द्रजैनशास्त्रमालायाम् ।
[ सर्वविशुद्धज्ञान
कर्मणि क्रियमाणे पुद्गलद्रव्यस्य चेतनानुषंगात् । न च जीवश्च प्रकृतिश्च मिथ्यात्वादिभावकर्मणो द्वौ कर्तारौ जीववदचेतनायाः प्रकृतेरपि तत्फलभोगानुषंगात् । नच जीवश्च प्रकृतिश्च मिथ्यात्वभावकर्मणो द्वौ कर्तारौ स्वभावत एव पुद्गलद्रव्यस्य मिथ्यात्वादिभावानुषंगात् । ततो जीवः कर्ता स्वस्य कर्म कार्यमिति सिद्धं । " कार्यत्वादकृतं न कर्म नच तज्जीवप्रकृत्योर्द्वयोरज्ञायाः प्रकृतेः स्वकार्यफलभुक्भावानुषंगात्कृतिः । नैकस्याः प्रकृतेरचित्त्वलसनाज्जीवोऽस्य कर्ता ततो जीवस्यैव च कर्म तच्चिदनुगं ज्ञाता नयत्पुद्गलः ॥ २०३ ॥ कर्मैव प्रवित कर्तृहतकैः क्षित्वात्मनः कर्तृतां कर्तात्मैव कथंमिथ्यात्वं करोति, न पुनः स्वयं भावमिथ्यात्वरूपेण परिणमति इति मतं तया पुग्गलदव्वं मिच्छादिट्ठी ण पुण जीवो तकांतेन पुद्गलद्रव्यं मिध्यादृष्टिर्न पुनर्जीवः । कर्मबंधः तस्यैव, संसारोऽपि तस्यैव, नच जीवस्य, स च प्रत्यक्ष विरोध इति । अह जीवो पयडी विय पुग्गलदव्वं कुणंति मिच्छत्तं अथ पूर्वदूषणभयाज्जीवः प्रकृतिरपि पुद्गलद्रव्यं कर्मतापन्नं भावमिध्यात्वं कुरुत इति मतं तह्मा दोवि कदन्तं तस्मात्कारणाज्जीवपुद्गलाभ्यामुपादानकारणभूताभ्यां कृतं तन्मिथ्यात्वं । दुण्णिवि भुंजंति तस्स फलं तर्हि द्वौ जीवपुद्गलौ तस्य फलं मुंजाते ततश्चाचेतनायाः प्रकृतेरपि भोक्तृत्वं प्राप्तं स च प्रत्यक्षविरोध इति । अह ण पयडी ण जीवो पुग्गलदव्वं करेदि मिच्छन्तं अथ मतं न प्रकृतिः करोति न च जीव एकांतेन । किं ? पुद्गलद्रव्यं कर्मतापन्नं । कथंभूतं । न करोति ? मिथ्यात्वं भावमिध्यात्वरूपं तमा पुग्गलदव्वं मिच्छत्तं तं तु ण हु मिच्छा तर्हि यदुक्तं पूर्वसूत्रे अहवा एसो जीवो पुग्गलदव्वस्स कुणदि मिच्छत्तं तद्वचनं तु पुनः हु स्फुटं किं मिथ्या न भवति ? अपि तु भवत्येव । किं च - यद्यपि शुद्धनिश्वयेन शुद्धो
अपना भावकर्म कार्य है ऐसा सिद्ध हुआ || भावार्थ - भावकर्मका कर्ता जीव ही सिद्ध किया है सो यहां ऐसा जानना कि परमार्थसे अन्यद्रव्य अन्यद्रव्यके भावका कर्ता नहीं है । इसलिये जो चेतनके भाव हैं उनका चेतन ही कर्ता होता है । इस जीव अज्ञानसे मिध्यात्व आदि भावरूप परिणाम हैं वे चेतन हैं जड़ नहीं हैं शुद्धनयसे उनको चिदाभास भी कहते हैं । इसलिये चेतनकर्मका कर्ता चेतन ही होना परमार्थ है । वहां अभेद दृष्टिमें तो शुद्ध चेतनमात्र जीव है परंतु कर्मके निमित्तसे जब परिणमता है तब उन परिणामोंकर युक्त होता है । उससमय परिणाम परिणामीकी भेददृष्टिमें अपने अज्ञानभाव परिणामों का कर्ता जीव ही है और अभेद दृष्टिमें तो कर्ता कर्मभाव ही नहीं हैं शुद्धचेतना मात्र जीववस्तु है । इसतरह यथार्थ समझना कि चेतनकर्मका कर्ता चेतन ही है । अब इस अर्थका कलशरूप २०३ वां काव्य कहते हैं - कार्यत्वा इत्यादि । अर्थ - कर्म है वह कार्य है इसलिये विना किया नहीं होता । वह कर्म जीव और प्रकृति इन दोनोंका किया हुआ नहीं है क्योंकि प्रकृति तो जड़ है उसको अपने २ कार्य के