________________
४४७
अधिकारः ९]
समयसारः। केहिंचि दु पजयहिं विणस्सए णेव केहिंचि दु जीवो। जह्मा तह्मा वेददि सो वा अण्णो व यंतो ॥ ३४६ ॥ जो चेव कुणइ सोचिय ण वेयए जस्स एस सिद्धंतो।
सो जीवो णायव्वो मिच्छादिट्ठी अणारिदो ॥ ३४७ ॥ जीवो कैश्चित्पर्यायैः पर्यायार्थिकनयविभागैर्देवमनुष्यादिरूपैर्विनश्यति जीवः । न नश्यति कैश्चिव्व्यार्थिकनयविभागैः जमा यस्मादेवं नित्यानित्यस्वभावं जीवरूपं तह्मा तस्मात्कारणात् कुव्वदि सो वा द्रव्यार्थिकनयेन स एव कर्म करोति । स एव कः ? इति चेत्, यो भुक्ते । अण्णो वा पर्यायार्थिकनयेन पुनरन्यो वा। णेयंतो न चैकांतोऽस्ति । एवं कर्तृत्वमुख्यत्वेन प्रथमगाथा गता। केहिचिदु पजयहिं विणस्सदे णेव केहिचिद जीवो कैश्चित् पर्यायैः पर्यायार्थिकनयविभागैः देवमनुष्यादिरूपैर्विनश्यति जीवः न नश्यति कैश्चिद्व्यार्थिकनयविभागैः। जमा यस्मादेवं नित्यानित्यस्वभावं जीवस्वरूपं तह्मा तस्माकारणात् वेददि सो वा निजशुद्धात्मभावनोत्थसुखामृतरसास्वादमलभमानः स एव कर्मफलं वेदयत्यनुभवति । स एव कः ? इति चेत्, येन पूर्वकृतं कर्म । अण्णो वा पर्यायार्थिकनयेन पुनरन्यो वा यंतो न चैकांतोऽस्ति । एवं भोक्तत्वमुख्यत्वेन द्वितीयगाथा । किं च येन मनुष्यभवे शुभाशुभं कर्म कृतं स एव जीवो द्रव्यार्थिकनयेन लोके नरके वा भुंक्ते । पर्यायार्थिकन. येन पुनस्तद्भवापेक्षया वालकाले कृतं यौवनादिपर्यायान्तरे भुक्ते । भवांतरापेक्षया तु मनुष्यपर्यायेण कृतं देवादिपर्यायेण भुंक्त इति भावार्थः । एवं गाथाद्वयेनानेकांतव्यवस्थापनारूपेण स्वपक्षसिद्धिः कृता । अथैकांतेन य एव करोति स एव भुक्ते, अथवान्यः करोत्यन्यो भुक्ते इति यो वदति स मिथ्यादृष्टिरित्युपदिशति-जो चेव कुणदि सो चेव वेदको जस्स एस सिद्धंतो य एव जीवः शुभाशुभं कर्म करोति स एव चैकांतेन भुंक्ते न पुनरन्यः, यस्यैष सिद्धांत:-आगमः । सो जीवो णाद्ववो मिच्छादिही अणारिहदो स जीवो जिसकारण [जीवः] जीव नामा पदार्थ [कैश्चित्तु पर्यायैः] कितनी एक पर्यायोंकर तो [विनश्यति] विनाशको पाता है [तु] और [कैश्चित् ] कितनी एक पर्यायोंसे [ नैव ] नहीं विनष्ट होता [तस्मात् ] इसकारण [स वा करोति] वह ही करता है [ वा अन्यः] अथवा अन्य कर्ता होता है [न एकांतः] एकांत नहीं स्याद्वाद है । [यस्मात् ] जिसकारण [ जीवः] जीव [कैश्चित्तु पर्यायैः] कितनी एक पर्यायोंसें [विनश्यति ] विनसता है [तु] और [कैश्चित् ] कितनी एक पर्यायोंसे [ नैव] नहीं विनसता [तस्मात् ] इसकारण [स वा वेदयते] वही जीव भोक्ता होता है [अन्यो वा ] अथवा अन्य भोगता है वह नहीं भोगता [न एकांतः] ऐसा एकांत नहीं है स्याद्वाद है । [च यस्य एष सिद्धांतः] और जिसका ऐसा सिद्धांत (मत) है कि [य एव] जो जीव [करोति] करता