________________
अघिकारः ८ ]
समयसारः ।
कथमात्मा प्रज्ञया गृहीतव्यः ? इति चेत् ;
पण्णाए चित्तव्वो जो चेदा सो अहं तु णिच्छयदो । अवसेसा जे भावा ते मज्झ परेति णायव्वा ॥ २९७ ॥ प्रज्ञया गृहीतव्या यश्चेतयिता सोऽहं तु निश्चयतः । अवशेषा ये भावाः ते मम परा इति ज्ञातव्याः ॥ २९७ ॥
यो हि नियतस्वलक्षणावलंबिन्या प्रज्ञया प्रविभक्तश्चेतयिता सोऽयमहं । ये त्वमी अवशिष्टा अन्यस्वलक्षणलक्ष्या व्यवह्रियमाणा भावाः, ते सर्वेऽपि चेतयितृत्वस्य व्यापकत्वस्य व्याप्यत्वमनायांतोऽत्यंतं मत्तो भिन्नाः । ततोऽहमेव मयैव मह्यमेव मत्त एव मय्येव अतो यथा प्रज्ञया प्रविभक्तस्तथा प्रज्ञयैव गृहीतव्यः ॥ २९६ ॥ कथमात्मा प्रज्ञया गृहीतव्य इति चेत् ; — प्रज्ञया गृहीतव्यो यश्चेतयिता सोहं तु निश्चयतः अवशेषा ये भावास्ते मम परे इति ज्ञातव्याः । यो हि निश्चयतः स्वलक्षणावलंबिन्या प्रज्ञया प्रविभक्तश्चेतयिता सोऽयमहं ये त्वमी अवशिष्टा अन्ये स्वलक्षणलक्ष्या व्यवह्रियमाणा भावास्ते सर्वेऽपि चेतयितृत्वस्य व्यापकस्य व्याप्यत्वमनायांतोऽत्यंतं मत्तो भिन्नास्ततोऽहमेव मयैव मत्त एव मय्येव मामेव गृह्णामि, यत् किल गृह्णामि तच्चेतनैकक्रियत्वादात्मनश्चेतये एव, चेतयमान एव चेतये, चेतयमानेनैव चेतये, चेतयमानायैव चेतये, चेतयमानादेव चेतये, चेतयमान एव चेतये, चेतयमानमेव चेतये । अथवा भिन्न करनेमें और ग्रहण करनेमें जुदा करण नहीं है इसलिये प्रज्ञाकर ही तो भिन्न किया और प्रज्ञाकर ही ग्रहण करना चाहिये ॥ २९६ ॥
३९.३
आगे फिर पूछते हैं कि यह प्रज्ञाकर किसतरह ग्रहण करना ? उसका उत्तर कहते हैं;[ यः चेतयिता ] जो चेतनस्वरूप आत्मा है [ निश्चयतः ] निश्चयसे [ सः तु ]
[ अहं ] मैं हूं इसतरह [ प्रज्ञया ] प्रज्ञाकर [ गृहीतव्यः ] ग्रहण करने योग्य है [ अवशेषाः ] और अवशेष [ ये भावाः ] जो भाव हैं [ ते ] वे [ मम परा ] मुझसे पर हैं [ इति ज्ञातव्याः ] इसप्रकार आत्माको ग्रहण करना ( जानना ) चाहिये || टीका - निश्चयकर जो निश्चित निजलक्षणको अवलंबन करनेवाली प्रज्ञा है उसकर चैतन्यस्वरूप आत्माको भिन्न किया था कि वही यह मैं हूं और जो ये अवशेष अन्य अपने लक्षणकर पहचानने योग्य व्यवहाररूप भाव हैं वे सभी आत्माका व्यापक जो चेतकपन उसके व्याव्यपनमें नहीं आते, वे मुझसे अत्यंत भिन्न हैं । इसलिये मैं ही अपनेकर ही अपने ही लिये अपनेसे ही अपनेमें ही अपनेको ही ग्रहण करता हूं और प्रगट ग्रहण करता हूं । आत्माके चेतना ही एकक्रिया है उसपनेकर चेतता ही हूं चेतता हुआ ही चेतता हूं चेतते हुएकरही चेतता हूं चेतते हुए के लिये ही चेतता हूं चेतते हुए से ही चेतता हूं चेतते हुए में ही चेतता हूं चेतते हुएको ही चेतता हूं । अथवा न तो चेतता हूं न चेतता हुआ चेतता हूं, न चेतते हुएकर चेतता हूं न चेतते हुए के लिये चेतता हूं न
५० समय ०