________________
४२८
रायचन्द्रजैनशास्त्रमालायाम् ।
[ सर्वविशुद्धज्ञान
ववहार भासिएण उ परदव्वं मम भांति अविदियत्था । जाणंति णिच्छयेण उ ण य मह परमाणुमिचमवि किंचि ॥ ३२४ ॥ जह कोवि णरो जंपर अह्यं गामविसयणयररहूं ।
णय होंति ताणि तस्स उ भणइ य मोहेण सो अप्पा ॥ ३२५ ॥ एमेव मिच्छदिट्ठी पाणी णिस्संसयं हवइ एसो । जो परदव्वं मम इदि जाणंतो अध्ययं कुणइ ॥ ३२६ ॥ तह्माण मेति णिच्चा दोहंवि एयाण कत्तविवसायं । परदब्वे जाणतो जाणिजो दिट्ठिरहियाणं ॥ ३२७ ॥
म्यक्श्रद्धानज्ञानानुचरणरूपनिश्चयरत्नत्रयात्मक मोक्षमार्गाच्च्यवनं भवति ततश्च मोक्षो न भवत भावार्थः । एवं पूर्वपक्षरूपेण गाथात्रयं गतं ॥ ३२१।३२२।३२३ ॥ अथोत्तरं निश्चयेनात्मनपुद्गलद्रव्येण सह कर्तृकर्मसंबंधो नास्ति कथं कर्ता भविष्यतीति कथयति ; — ववहार भासिदेण दु परदव्वं मम भांति विदिदच्छा परद्रव्यं मम भांति । के ते ? विदितार्थाः-ज्ञातार्थाः तत्त्ववेदिनः । केन कृत्वा भणति ? व्यवहारभाषितेन व्यवहारनयेन । जा
ति णिच्छयेण दु ण य इह परमाणुमित्त मम किंचि निश्चयेन पुनर्जानंति । किं ? न चेह परद्रव्यं परमाणुमात्रमपि ममेति । जह कोवि णरो जंपदि अह्माणं गाम विसपुररहं यथा नाम स्फुटमहो वा कश्चित्पुरुषो जल्पति । किं जल्पति ? वृत्यावृतो ग्रामः, देशाभिधानो विषयः, नगराभिधानं पुरं, देशैकदेशसंज्ञ राष्ट्रमस्माकमिति । ण य हुंति ताणि तस्सदु भणदि य मोहेण सो अप्पा न च तानि तस्य भवंति राजकीयकुछ भी संबंध नहीं है तब कर्ताकर्मसंबंध कैसे हो सकता है ? ऐसा होनेपर कर्तापन भी क्यों होगा ? ।। ३२१।३२२।३२३॥
आगे व्यवहारनयके वचनकर कहते हैं कि परद्रव्य मेरा है ऐसे व्यवहारको ही निश्चय स्वरूप मानलेते हैं वे अज्ञान से मानते हैं उसे दृष्टांतद्वारा कहते हैं; – [ अविदितार्थाः ] जिन्होंने पदार्थका स्वरूप नहीं जाना है वे पुरुष [ व्यवहार भाषितेन ] व्यवहारके कहेहुए वचनोंको लेकर [ भांति ] कहते हैं कि [ परद्रव्यं मम तु ] परद्रव्य मेरा है [ तु ] और जो [ निश्चयेन ] निश्चयकर [जानंति ] पदार्थों का स्वरूप जानते हैं वे कहते हैं कि [ परमाणुमपि ] परमाणुमात्र भी [ किंचित् मम न च ] कोई मेरा नहीं है । व्यवहारका कहना ऐसा है कि [यथा ] जैसे [कोपि] [ नरः ] पुरुष [ जल्पति ] कहें कि [ अस्माकं ] हमारा [ ग्रामविषयनगरराष्ट्र ] ग्राम है देश है नगर है और मेरे राजाका देश है वहां निश्चयसे विचारा [C] वे ग्राम आदिक [ तस्य ] उसके [न च भवंति ] नहीं हैं [ स आत्मा ] वह आत्मा [ मोहेन च भणति ] मोहसे मेरा मेरा ऐसा कहता
तु