Book Title: samaysar
Author(s): Manoharlal Shastri
Publisher: Jain Granth Uddhar Karyalay

View full book text
Previous | Next

Page 442
________________ अधिकारः ९] समयसारः। ४२९ व्यवहारभाषितेन तु परद्रव्यं मम भणंत्यविदितार्थाः । जानंति निश्चयेन तु न चेह परमाणुमात्रमपि किंचित् ॥ ३२४॥ यथा कोऽपि नरो जल्पति अस्माकं ग्रामविषयनगरराष्ट्रं । न च भवंति तस्य तानि तु भणति च मोहेन स आत्मा ॥ ३२५ ॥ एवमेव मिथ्यादृष्टिानी निस्संशयं भवत्येषः ।। यः परद्रव्यं ममेति जानन्नात्मानं करोति ॥ ३२६ ॥ तस्मान्न मम इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृव्यवसायं । परद्रव्ये जानन् जानीयाद् दृष्टिरहितानां ॥ ३२७ ॥ अज्ञानिन एव व्यवहारविमूढा परद्रव्यं ममेदमिति पश्यति । ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रव्यकणिकामात्रमपि न ममेदमिति पश्यति । ततो यथात्र लोके कश्चिद् नगरादीनि तथाप्यसौ मोहेन ब्रूते मदीयं प्रामादिकमिति दृष्टांतः। अथ दासतः-एवं पूर्वोक्तदृष्टांतेन ज्ञानी व्यवहारमूढो भूत्वा यदि परद्रव्यमात्मीयं भणति तदा मिथ्यात्वं प्राप्त सन् मिथ्यादृष्टिर्भवति निस्संशयं निश्चितं संदेहो न कर्तव्यः इति । तह्मा इत्यादि । तह्मा तस्मात् परकीयग्रामादिदृष्टांतेन स्वानुभूतिभावनाच्युतः सन् योऽसौ परद्रव्यं व्यवहारेणात्मीयं करोति स मिथ्यादृष्टिर्भवतीति भणितं पूर्व । तस्मात्कारणाज्ज्ञायते दुहं एदाण कत्तिववसाओ। परद्रव्ये तयोः पूर्वोक्तलौकिकजैनयोः-आत्मा परद्रव्यं करोतीत्यनेन रूपेण योऽसौ परद्रव्यविषये कर्तृत्वव्यवसायः । किं कृत्वा ? पूर्वं ण ममेति णचा निर्विकारस्वपरपरिच्छित्तिज्ञानेन परद्रव्यं मम संबंधि न भवति इति ज्ञात्वा ? जाणंतो जाणिजो दिहिरहिदाणं इमं लौकिकजैनयोः परद्रव्ये कर्तृत्वव्यवसायं-अन्यः कोऽपि तृतीयतटस्थः पुरुषो जानन् सन् जानीयात् । स कथंभूतं जानीयात् ? वीतरागसम्यक्त्वसंज्ञा या तु निश्चयदृष्टिस्तद्रहितानां व्यवसायोऽयमिति । ज्ञानी भूत्वा व्यवहारेण परद्रव्यमात्मीयं वदन् सन् कथमज्ञानी भवतीति चेत् ? व्यवहारो हि है ॥ [एवमेव ] इसीतरह [यः] जो ज्ञानी [जानन् ] परद्रव्यको परद्रव्य जानता हुआ [ परद्रव्यं मम इति ] परद्रव्य मेरा है ऐसा [आत्मानं करोति ] अपनेको परद्रव्यमय करता है [ एषः] वह [निःसंशयं] निःसंदेह [ मिथ्यादृष्टिः भवति ] मिथ्यादृष्टि होता है। [ तस्मात् ] इसलिये ज्ञानी [ न मम इति ज्ञात्वा ] परद्रव्य मेरा नहीं है ऐसा जानकर [परद्रव्ये ] परद्रव्यमें [एतेषां द्वयेषामपि] इन लौकिकजन तथा मुनियोंके [कर्तृव्यवसायं ] कर्तापनके व्यापारको [जानन् ] जानता हुआ ऐसा [जानीयात् ] जानता है कि ये [ दृष्टिरहितानां] सम्यग्दर्शनकररहित हैं ॥ टीका-जो व्यवहारमें ही विमूढ हैं वे ही अज्ञानी हैं, वे ही परद्रव्य मेरा है ऐसा देखते हैं कहते हैं। तथा ज्ञानी हैं वे निश्चयकर प्रतिबुद्ध हो गये हैं वे १ नायं ख. पुस्तके पाठः।

Loading...

Page Navigation
1 ... 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590