SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अधिकारः ९] समयसारः। ४२९ व्यवहारभाषितेन तु परद्रव्यं मम भणंत्यविदितार्थाः । जानंति निश्चयेन तु न चेह परमाणुमात्रमपि किंचित् ॥ ३२४॥ यथा कोऽपि नरो जल्पति अस्माकं ग्रामविषयनगरराष्ट्रं । न च भवंति तस्य तानि तु भणति च मोहेन स आत्मा ॥ ३२५ ॥ एवमेव मिथ्यादृष्टिानी निस्संशयं भवत्येषः ।। यः परद्रव्यं ममेति जानन्नात्मानं करोति ॥ ३२६ ॥ तस्मान्न मम इति ज्ञात्वा द्वयेषामप्येतेषां कर्तृव्यवसायं । परद्रव्ये जानन् जानीयाद् दृष्टिरहितानां ॥ ३२७ ॥ अज्ञानिन एव व्यवहारविमूढा परद्रव्यं ममेदमिति पश्यति । ज्ञानिनस्तु निश्चयप्रतिबुद्धाः परद्रव्यकणिकामात्रमपि न ममेदमिति पश्यति । ततो यथात्र लोके कश्चिद् नगरादीनि तथाप्यसौ मोहेन ब्रूते मदीयं प्रामादिकमिति दृष्टांतः। अथ दासतः-एवं पूर्वोक्तदृष्टांतेन ज्ञानी व्यवहारमूढो भूत्वा यदि परद्रव्यमात्मीयं भणति तदा मिथ्यात्वं प्राप्त सन् मिथ्यादृष्टिर्भवति निस्संशयं निश्चितं संदेहो न कर्तव्यः इति । तह्मा इत्यादि । तह्मा तस्मात् परकीयग्रामादिदृष्टांतेन स्वानुभूतिभावनाच्युतः सन् योऽसौ परद्रव्यं व्यवहारेणात्मीयं करोति स मिथ्यादृष्टिर्भवतीति भणितं पूर्व । तस्मात्कारणाज्ज्ञायते दुहं एदाण कत्तिववसाओ। परद्रव्ये तयोः पूर्वोक्तलौकिकजैनयोः-आत्मा परद्रव्यं करोतीत्यनेन रूपेण योऽसौ परद्रव्यविषये कर्तृत्वव्यवसायः । किं कृत्वा ? पूर्वं ण ममेति णचा निर्विकारस्वपरपरिच्छित्तिज्ञानेन परद्रव्यं मम संबंधि न भवति इति ज्ञात्वा ? जाणंतो जाणिजो दिहिरहिदाणं इमं लौकिकजैनयोः परद्रव्ये कर्तृत्वव्यवसायं-अन्यः कोऽपि तृतीयतटस्थः पुरुषो जानन् सन् जानीयात् । स कथंभूतं जानीयात् ? वीतरागसम्यक्त्वसंज्ञा या तु निश्चयदृष्टिस्तद्रहितानां व्यवसायोऽयमिति । ज्ञानी भूत्वा व्यवहारेण परद्रव्यमात्मीयं वदन् सन् कथमज्ञानी भवतीति चेत् ? व्यवहारो हि है ॥ [एवमेव ] इसीतरह [यः] जो ज्ञानी [जानन् ] परद्रव्यको परद्रव्य जानता हुआ [ परद्रव्यं मम इति ] परद्रव्य मेरा है ऐसा [आत्मानं करोति ] अपनेको परद्रव्यमय करता है [ एषः] वह [निःसंशयं] निःसंदेह [ मिथ्यादृष्टिः भवति ] मिथ्यादृष्टि होता है। [ तस्मात् ] इसलिये ज्ञानी [ न मम इति ज्ञात्वा ] परद्रव्य मेरा नहीं है ऐसा जानकर [परद्रव्ये ] परद्रव्यमें [एतेषां द्वयेषामपि] इन लौकिकजन तथा मुनियोंके [कर्तृव्यवसायं ] कर्तापनके व्यापारको [जानन् ] जानता हुआ ऐसा [जानीयात् ] जानता है कि ये [ दृष्टिरहितानां] सम्यग्दर्शनकररहित हैं ॥ टीका-जो व्यवहारमें ही विमूढ हैं वे ही अज्ञानी हैं, वे ही परद्रव्य मेरा है ऐसा देखते हैं कहते हैं। तथा ज्ञानी हैं वे निश्चयकर प्रतिबुद्ध हो गये हैं वे १ नायं ख. पुस्तके पाठः।
SR No.022398
Book Titlesamaysar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherJain Granth Uddhar Karyalay
Publication Year1919
Total Pages590
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy